कृत्रिम-अक्रतिम चैत्यालय वंदना

कृत्याकृत्रिम-चारु-चैत्य-निलयान् नित्यं त्रिलोकी-गतान्,

वंदे भावन-व्यंतर-द्युतिवरान् स्वर्गामरावासगान् ।

सद्गंधाक्षत-पुष्प-दाम-चरुकैः सद्दीपधूपैः फलैर,

नीराद्यैश्च यजे प्रणम्य शिरसा दुष्कर्मणां शांतये ॥

ॐ ह्रीं त्रिलोक सम्बन्धि कृत्रिमाकृत्रिम-चैत्यालयेभ्यः अर्घ्यं निर्व स्वाहा


वर्षेषु-वर्षान्तर-पर्वतेषु नंदीश्वरे यानि च मंदरेषु ।

यावंति चैत्यायतनानि लोके सर्वाणि वंदे जिनपुंगवानां ॥


अवनि - तल - गतानां कृत्रिमाकृत्रिमाणां,

वन - भवन - गतानां दिव्य - वैमानिकानां ।

इह मनुज - कृतानां देवराजार्चितानां,

जिनवर - निलयानां भावतोहं स्मरामि ॥


जंबू-धातकि-पुष्करार्द्ध-वसुधा-क्षेत्र त्रये ये भवाः,

चन्द्रांभोज-शिखंडि-कण्ठ-कनक-प्रावृगंघनाभा जिनाः ।

सम्यग्ज्ञान-चरित्र-लक्षण-धरा दग्धाष्टकर्मेन्धनाः ।

भूतानागत-वर्तमान-समये तेभ्यो-जिनेभ्यो-नमः ।।


श्रीमन् मेरौ कुलाद्रौ रजत-गिरिवरे शाल्मलौ जंबूवृक्षे,

वक्षारे चैत्यवृक्षे रतिकरे रुचिके कुंडले मानुषांके ।

इष्वाकारेन्जनाद्रौ दधि-मुख-शिखरे व्यन्तरे स्वर्गलोके,

ज्योतिर्लोकेभिवंदे भुवने महितले यानि चैत्यालयानि।।


द्वौ कुंदेंदु-तुषार-हार-धवलौ द्वाविंद्रनील-प्रभौ,

द्वौ बंधूक-सम-प्रभौ जिनवृषौ द्वौ च प्रियंगुप्रभौ ।

शेषाः षोडश जन्म-मृत्यु-रहिताः संतप्त-हेम-प्रभाः,

ते संज्ञान-दिवाकराः सुरनुताः सिद्धिं प्रयच्छंतु नः ।।

ॐ ह्रीं कृत्रिमाकृत्रिम- चैत्यालय सम्बन्धि चतुर्विंशति जिनबिम्बेभ्योर्घ्यं निर्वपामीति स्वाहा।।


इच्छामि भक्ति

इच्छामि भंते! चेइयभत्ति काओसग्गो कओ तस्सालोचेउं ।

अहलोय तिरियलोय उड्ढलोयम्मि किट्टिमाकिट्टिमाणि

जाणि जिणचेइयाणि ताणि सव्वाणि तीसुवि, लोयेसु

भवणवासिय वाण-विंतर-जोयसिय-कप्पवासिय त्ति

चउविहा देवाः सपरिवारा दिव्वेणं गंधेण दिव्वेण पुफ्फेण

दिव्वेण धूवेण दिव्वेण चुण्णेण दिव्वेण वासेण

दिव्वेण ण्हाणेण णिच्चकालं अच्चंति पुज्जंति वंदंति णमस्संति ।

अहमवि इह संतो तत्थ संताइ णिच्चकालं अच्चेमि पुज्जेमि

वंदामि णमस्सामि । दुक्खक्खओ कम्मक्खओ बोहिलाहो

सुगइगमणं समाहिमरणं जिणगुणसंपत्ती होउ मज्झं ।

अथ पौर्वाह्निक-माध्याह्निक-आपराह्निक-देववंदनायां-पूर्वा

चार्यानुक्रमेण सकल-कर्म-क्षयार्थं भावपूजा-वंदना-स्तव-समेतं

श्रीपंचमहागुरु-भक्तिं कायोत्सर्गं करोम्यहम् ।।


(इस प्रकार आशीर्वाद रूप पुष्पांजलि क्षेपण करें)


जाव अरिहंताणं भयवंताणं पज्जुवासं करेमि,

ताव कायं पावकम्मं दुच्चरियं वोस्सरामि ।

णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं ।

णमो उवज्झायाणं, णमो लोए सव्वसाहूणं।।


(नौ बार णमोकार मंत्र 27 श्वासोच्छ्वासों में जाप करें)