सिद्ध पूजा

ऊर्ध्वाधो रयुतं सविन्दु सपरं ब्रह्म-स्वरावेष्टितं,

वर्गापूरित-दिग्गताम्बुज-दलं तत्संधि-तत्वान्वितं ।

अंतः पत्र-तटेष्वनाहत-युतं ह्रींकार-संवेष्टितं ।

देवं ध्यायति यः स मुक्तिसुभगो वैरीभ-कण्ठी-रवः ।


ॐ ह्रीं श्री सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् ! अत्र अवतर अवतर संवौषट् ।

ॐ ह्रीं सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् ! अत्र तिष्ठ तिष्ठ ठः ठः ।

ॐ ह्रीं सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् ! अत्र मम सन्निहितो भव भव वषट् ।


निरस्तकर्म-सम्बन्धं सूक्ष्मं नित्यं निरामयम् ।

वन्देहं परमात्मानममूर्त्तमनुपद्रवम् ।


(सिद्धयन्त्र की स्थापना कर वन्दन करें । )


सिद्धौ निवासमनुगं परमात्म-गम्यं,

हान्यादिभावरहितं भव-वीत-कायम् ।

रेवापगा-वर-सरो-यमुनोद्भवानां,

नीरैर्यजे कलशगैर्-वरसिद्ध-चक्रम् ।

ॐ ह्रीं सिद्धचकाधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा ।।१।।


आनन्द-कन्द-जनकं घन-कर्म-मुक्तं,

सम्यक्त्व-शर्म-गरिमं जननार्तिवीतम् ।

सौरभ्य-वासित-भुवं हरि-चन्दनानां,

गन्धैर्यजे परिमलैर्वर-सिद्ध-चक्रम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसार ताप विनाशनाय चन्दनं निर्वपामीति स्वाहा ।।२।।


सर्वावगाहन-गुणं सुसमाधि-निष्ठं,

सिद्धं स्वरुप-निपुणं कमलं विशालम् ।

सौगन्ध्य-शालि-वनशालि - वराक्षतानां,

पुंजैर्यजे - शशिनिभैर्वरसिद्धचक्रम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ।।३।।


नित्यं स्वदेह- परिमाणमनादिसंज्ञं,

द्रव्यानपेक्षममृतं मरणाद्यतीतम् ।

मन्दार - कुन्द - कमलादि - वनस्पतीनां,

पुष्पैर्यजे शुभतमै - र्वरसिद्धचक्रम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।।४।।


ऊर्ध्व-स्वभाव-गमनं सुमनो-व्यपेतं,

ब्रह्मादि-बीज-सहितं गगनावभासम् ।

क्षीरान्न-साज्य-वटकै रसपूर्णगर्भै -

र्नित्यं यजे चरुवरैर्वसिद्धचक्रम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।।५।।


आंतक-शोक-भयरोग-मद प्रशान्तं,

निर्द्वन्द्व-भाव-धरणं महिमा-निवेशम् ।

कर्पूर-वर्ति-बहुभिः कनकावदातै -

र्दीपैर्यजे रुचिवरैर्वरसिद्धचक्रम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ।।६।।


पश्यन्समस्त - भुवनं युगपन्नितान्तं,

त्रैकाल्य-वस्तु-विषये निविड़ - प्रदीपम् ।

सद्द्रव्यगन्ध - घनसार - विमिश्रितानां,

धूपैर्यजे परिमलैर्वर - सिद्धचक्रम ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ।।७।।


सिद्धासुरादिपति - यक्ष - नरेन्द्रचक्रै -

र्ध्येयं शिवं सकल - भव्य - जनैः सुवन्द्यम् ।

नारड़ि्ग - पूग - कदली - फलनारिकेलैः,

सोहं यजे वरफलैर्वरसिद्धचक्रम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ।।८।।


गन्धाढ्यं सुपयो मधुव्रत-गणैः संगं वरं चन्दनं,

पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् ।

धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये,

सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वाञ्छितम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।।९।।


ज्ञानो पयो गविमलं विशदात्मरुपं,

सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम् ।

कर्मौघ-कक्ष-दहनं सुख-शस्यबीजं,

वन्दे सदा निरुपमं वर-सिद्धचक्रम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने पूर्णार्घ्यं निर्वपामीति स्वाहा ।।१०।।


त्रैलोक्येश्वर-वन्दनीय-चरणाः प्रापुः श्रियं शाश्वतीं,

यानाराध्य निरुद्ध-चण्ड-मनसः सन्तोपि तीर्थंकरा ।

सत्सम्यक्त्व-विबोध-वीर्य्य-विशदाव्याबाधताद्यैर्गुणै-

र्युक्तांस्तानिह तोष्टवीमि सततं सिद्धान् विशुद्धोदयान् ।


।।जयमाला।।

विराग सनातन शांत निरंश, निरामय निर्भय निर्मल हंस ।

सुधाम विबोध-निधान विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ।


विदुरित-संसृति-भाव निरंग, समामृत-पूरित देव विसंग ।

अबंध कषाय-विहीन विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


निवारित-दुष्कृतकर्म-विपाश, सदामल-केवल-केलि-निवास ।

भवोदधि-पारग शांत विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


अनंत-सुखामृत-सागर-धीर, कंलक-रजो-मल-भूरि-समीर ।

विखण्डित-काम विराम-विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


विकार विवर्जित तर्जितशोक, विबोध-सुनेत्र-विलोकित-लोक ।

विहार विराव विरंग विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


रजोमल-खेद-विमुक्त विगात्र, निरंतर नित्य सुखामृत-पात्र ।

सुदर्शन राजित नाथ विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


नरामर-वंदित निर्मल-भाव, अनंत मुनीश्वर पूज्य विहाव ।

सदोदय विश्व महेश विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


विदंभ वितृष्ण विदोष विनिद्र, परापरशंकर सार वितंद्र ।

विकोप विरुप विशंक विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


जरा-मरणोज्झित-वीत-विहार, विचिंतित निर्मल निरहंकार ।

अचिन्त्य-चरित्र विदर्प विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


विवर्ण विगंध विमान विलोभ, विमाय विकाय विशब्द विशोभ ।

अनाकुल केवल सर्व विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।


दोहा

असम-समयसारं चारु-चैतन्य चिह्नं,

पर-परणति-मुक्तं पद्मनंदीन्द्र-वन्द्यम् ।

निखिल-गुण-निकेतं सिद्धचक्रं विशुद्धं,

स्मरति नमति यो वा स्तौति सोभ्येति मुक्तिम् ।

ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने पूर्णार्घ्यं निर्वपामीति स्वाहा ।


अडिल्ल छंद

अविनाशी अविकार परम-रस-धाम हो,

समाधान सर्वज्ञ सहज अभिराम हो ।

शुद्धबुद्ध अविरुद्ध अनादि अनंत हो,

जगत-शिरोमणि सिद्ध सदा जयवंत हो ।


ध्यान अग्निकर कर्म कलंक सबै दहे,

नित्य निरंजन देव स्वरुपी ह्वै रहे ।

ज्ञायक ज्ञेयाकार ममत्व निवार के ।

सो परमातम सिद्ध नमूँ सिर नाय के ।


अविचल ज्ञान प्रकाशते, गुण अनन्त की खान ।

ध्यान धरे सो पाइए, परम सिद्ध भगवान ।


अविनाशी आनन्द मय, गुण पूरण भगवान ।

शक्ति हिये परमात्मा, सकल पदारथ जान ।


इत्याशीर्वादः पुष्पांजलिं क्षिपेत् ।