ऊर्ध्वाधो रयुतं सविन्दु सपरं ब्रह्म-स्वरावेष्टितं,
वर्गापूरित-दिग्गताम्बुज-दलं तत्संधि-तत्वान्वितं ।
अंतः पत्र-तटेष्वनाहत-युतं ह्रींकार-संवेष्टितं ।
देवं ध्यायति यः स मुक्तिसुभगो वैरीभ-कण्ठी-रवः ।
ॐ ह्रीं श्री सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् ! अत्र अवतर अवतर संवौषट् ।
ॐ ह्रीं सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् ! अत्र तिष्ठ तिष्ठ ठः ठः ।
ॐ ह्रीं सिद्धचक्राधिपते ! सिद्धपरमेष्ठिन् ! अत्र मम सन्निहितो भव भव वषट् ।
निरस्तकर्म-सम्बन्धं सूक्ष्मं नित्यं निरामयम् ।
वन्देहं परमात्मानममूर्त्तमनुपद्रवम् ।
(सिद्धयन्त्र की स्थापना कर वन्दन करें । )
सिद्धौ निवासमनुगं परमात्म-गम्यं,
हान्यादिभावरहितं भव-वीत-कायम् ।
रेवापगा-वर-सरो-यमुनोद्भवानां,
नीरैर्यजे कलशगैर्-वरसिद्ध-चक्रम् ।
ॐ ह्रीं सिद्धचकाधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा ।।१।।
आनन्द-कन्द-जनकं घन-कर्म-मुक्तं,
सम्यक्त्व-शर्म-गरिमं जननार्तिवीतम् ।
सौरभ्य-वासित-भुवं हरि-चन्दनानां,
गन्धैर्यजे परिमलैर्वर-सिद्ध-चक्रम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसार ताप विनाशनाय चन्दनं निर्वपामीति स्वाहा ।।२।।
सर्वावगाहन-गुणं सुसमाधि-निष्ठं,
सिद्धं स्वरुप-निपुणं कमलं विशालम् ।
सौगन्ध्य-शालि-वनशालि - वराक्षतानां,
पुंजैर्यजे - शशिनिभैर्वरसिद्धचक्रम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ।।३।।
नित्यं स्वदेह- परिमाणमनादिसंज्ञं,
द्रव्यानपेक्षममृतं मरणाद्यतीतम् ।
मन्दार - कुन्द - कमलादि - वनस्पतीनां,
पुष्पैर्यजे शुभतमै - र्वरसिद्धचक्रम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।।४।।
ऊर्ध्व-स्वभाव-गमनं सुमनो-व्यपेतं,
ब्रह्मादि-बीज-सहितं गगनावभासम् ।
क्षीरान्न-साज्य-वटकै रसपूर्णगर्भै -
र्नित्यं यजे चरुवरैर्वसिद्धचक्रम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।।५।।
आंतक-शोक-भयरोग-मद प्रशान्तं,
निर्द्वन्द्व-भाव-धरणं महिमा-निवेशम् ।
कर्पूर-वर्ति-बहुभिः कनकावदातै -
र्दीपैर्यजे रुचिवरैर्वरसिद्धचक्रम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ।।६।।
पश्यन्समस्त - भुवनं युगपन्नितान्तं,
त्रैकाल्य-वस्तु-विषये निविड़ - प्रदीपम् ।
सद्द्रव्यगन्ध - घनसार - विमिश्रितानां,
धूपैर्यजे परिमलैर्वर - सिद्धचक्रम ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ।।७।।
सिद्धासुरादिपति - यक्ष - नरेन्द्रचक्रै -
र्ध्येयं शिवं सकल - भव्य - जनैः सुवन्द्यम् ।
नारड़ि्ग - पूग - कदली - फलनारिकेलैः,
सोहं यजे वरफलैर्वरसिद्धचक्रम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ।।८।।
गन्धाढ्यं सुपयो मधुव्रत-गणैः संगं वरं चन्दनं,
पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् ।
धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये,
सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वाञ्छितम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।।९।।
ज्ञानो पयो गविमलं विशदात्मरुपं,
सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम् ।
कर्मौघ-कक्ष-दहनं सुख-शस्यबीजं,
वन्दे सदा निरुपमं वर-सिद्धचक्रम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने पूर्णार्घ्यं निर्वपामीति स्वाहा ।।१०।।
त्रैलोक्येश्वर-वन्दनीय-चरणाः प्रापुः श्रियं शाश्वतीं,
यानाराध्य निरुद्ध-चण्ड-मनसः सन्तोपि तीर्थंकरा ।
सत्सम्यक्त्व-विबोध-वीर्य्य-विशदाव्याबाधताद्यैर्गुणै-
र्युक्तांस्तानिह तोष्टवीमि सततं सिद्धान् विशुद्धोदयान् ।
।।जयमाला।।
विराग सनातन शांत निरंश, निरामय निर्भय निर्मल हंस ।
सुधाम विबोध-निधान विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ।
विदुरित-संसृति-भाव निरंग, समामृत-पूरित देव विसंग ।
अबंध कषाय-विहीन विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
निवारित-दुष्कृतकर्म-विपाश, सदामल-केवल-केलि-निवास ।
भवोदधि-पारग शांत विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
अनंत-सुखामृत-सागर-धीर, कंलक-रजो-मल-भूरि-समीर ।
विखण्डित-काम विराम-विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
विकार विवर्जित तर्जितशोक, विबोध-सुनेत्र-विलोकित-लोक ।
विहार विराव विरंग विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
रजोमल-खेद-विमुक्त विगात्र, निरंतर नित्य सुखामृत-पात्र ।
सुदर्शन राजित नाथ विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
नरामर-वंदित निर्मल-भाव, अनंत मुनीश्वर पूज्य विहाव ।
सदोदय विश्व महेश विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
विदंभ वितृष्ण विदोष विनिद्र, परापरशंकर सार वितंद्र ।
विकोप विरुप विशंक विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
जरा-मरणोज्झित-वीत-विहार, विचिंतित निर्मल निरहंकार ।
अचिन्त्य-चरित्र विदर्प विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
विवर्ण विगंध विमान विलोभ, विमाय विकाय विशब्द विशोभ ।
अनाकुल केवल सर्व विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ।
दोहा
असम-समयसारं चारु-चैतन्य चिह्नं,
पर-परणति-मुक्तं पद्मनंदीन्द्र-वन्द्यम् ।
निखिल-गुण-निकेतं सिद्धचक्रं विशुद्धं,
स्मरति नमति यो वा स्तौति सोभ्येति मुक्तिम् ।
ॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने पूर्णार्घ्यं निर्वपामीति स्वाहा ।
अडिल्ल छंद
अविनाशी अविकार परम-रस-धाम हो,
समाधान सर्वज्ञ सहज अभिराम हो ।
शुद्धबुद्ध अविरुद्ध अनादि अनंत हो,
जगत-शिरोमणि सिद्ध सदा जयवंत हो ।
ध्यान अग्निकर कर्म कलंक सबै दहे,
नित्य निरंजन देव स्वरुपी ह्वै रहे ।
ज्ञायक ज्ञेयाकार ममत्व निवार के ।
सो परमातम सिद्ध नमूँ सिर नाय के ।
अविचल ज्ञान प्रकाशते, गुण अनन्त की खान ।
ध्यान धरे सो पाइए, परम सिद्ध भगवान ।
अविनाशी आनन्द मय, गुण पूरण भगवान ।
शक्ति हिये परमात्मा, सकल पदारथ जान ।
इत्याशीर्वादः पुष्पांजलिं क्षिपेत् ।