पंचामृत अभिषेक

श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रायेशं, स्याद्वादनायकमनंतचतुष्टयार्हम्।

श्रीमूलसंघसुदृशां सुकृतैकहेतुर्जैनेन्द्रयज्ञविध्रिेष मयाभ्यधयि ।।१।।

ॐ ह्रीं क्षीं भूः स्वाहा स्नपनप्रस्तावनाय पुष्पाञ्जलिः


(आगे लिखे श्लोक को पढ़कर आभूषण और यज्ञोपवीत धरण करना।)

श्रीमन्मन्दरसुन्दरे (मस्तके) शुचिजलैर्धैतैः सदर्भाक्षतैः,

पीठे मुत्तिफवरं निधय रचितं त्वत्पादपद्मस्रजः।

इन्द्रोहं निजभूषणार्थकमिदं यज्ञोपवीतं दधे,

मुद्राकंकणशेखराण्यपि तथा जन्माभिषेकोत्सवे ।।२।।

ॐ ह्रीं श्वेतवर्णे सर्वोपद्रवहारिणि सर्वजनमनोरञिजनि परिधनोत्तरीयं धरिणि हं हं झं झं सं सं तं तं पं पं परिधनोत्तरीयं धरयामि स्वाहा।

ॐ नमो परमशान्ताय शांतिकराय पवित्रीकृताय अहं रत्नत्रयस्वरूपं यज्ञोपवीतं धरयामि मम गात्रां पवित्रां भवतु ह्रीं नमः स्वाहा।


(तिलक लगाने का श्लोक)

सौगंध्य संगत मधुव्रतझघ्कृतेन संवण्र्यमानमिव गंध्मनिंद्यमादौ।

आरोपयामि विबुधेश्भर वृन्दवन्द्यं पादारविंदमभिवंद्य जिनोत्त्मानाम् ।।३।।


(भूमि प्रक्षालन का श्लोक)

ये संति केचिदिह दिव्याकुलप्रसूता,

नगा प्रभूतबलदर्पयुता भुवोध्ः।

संरक्षणार्थममृतेन शुभेन तेषां,

प्रक्षालयामि पुरतः स्नपनस्य भूमिम्

ॐ ह्रीं जलेन भूमिशुद्धिं करोमि स्वाहा ।।४।।


(पीठ प्रक्षालन का श्लोक)

क्षीरार्णवस्य पयसां शुचिभिः प्रवाहैः,

प्रक्षालितं सुरवरैर्यदनेकवारम्।

अत्युद्यमुद्यत- महं जिनपादपीठं,

प्रक्षालयामि भवसंभवतापहारि

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः नमोर्हते भगवते श्रीमते पवित्रतरजलेनपीठप्रक्षालनं करोमि स्वाहा ।।५।।


(पीठ पर श्रीकार वर्ण लेखन)

श्रीशारदासुमुखनिर्गतबीजवर्ण।

श्रीमंगलीकवरसर्वजनस्य नित्यं।

श्रीमत्स्वयं क्षयति तस्य विनाशविघ्नं

श्रीकारवर्णलिखितं जिनभद्रपीठे

ॐ ह्रीं श्रीकारलेखनं करोमि स्वाहा ।।६।।


(अग्निप्रज्वालनक्रिया)

दुरन्तमोहसन्तानकान्तारदहनक्षमम्

दर्भैः प्रज्वालयाम्यग्निं ज्वालापल्लविताम्बरम्

ॐ ह्रीं अग्निं प्रज्वालयामि स्वाहा ।।७।।


(दशदिक्पाल का आह्नान)

इन्द्राग्निदंडध्रनैट्र्टतपाशपाणि-

वायूत्तरेण शशिमौलिकफणींद्रचन्द्राः।

आगत्य यूयमिह सानुचराः सचिन्हाः।

स्वं स्वं प्रतीच्छत बलिं जिनपाभिषेके ।।८।।


।।दशदिक्पाल के मंत्र।।

ॐ आं क्रौं ह्रीं इन्द्र आगच्छ आगच्छ इन्द्राय स्वाहा ।।१।।

ॐ आं क्रौं ह्रीं अग्ने आगच्छ आगच्छ अग्नये स्वाहा ।।२।।

ॐ आं क्रौं ह्रीं यम आगच्छ आगच्छ यमाय स्वाहा ।।३।।

ॐ आं क्रौं ह्रीं नैट्टत आगच्छ आगच्छ नैट्टताय स्वाहा ।।४।।

ॐ आं क्रौं ह्रीं वरूण आगच्छ आगच्छ वरूणाय स्वाहा ।।५।।

ॐ आं क्रौं ह्रीं पवन आगच्छ आगच्छ पवनाय स्वाहा ।।६।।

ॐ आं क्रौं ह्रीं कुबेर आगच्छ आगच्छ कुबेराय स्वाहा ।।७।।

ॐ आं क्रौं ह्रीं ऐशान आगच्छ आगच्छ ऐशानाय स्वाहा ।।८।।

ॐ आं क्रौं ह्रीं ध्रणेंद्र आगच्छ आगच्छ ध्रणेंद्राय स्वाहा ।।९।।

ॐ आं क्रौं ह्रीं सोम आगच्छ आगच्छ सोमाय स्वाहा ।।१०।।


नाथ! त्रिलोकमहिताय दशप्रकार-

ध्र्माम्बुवृष्टिपरिषित्तफजगत्त्रायाय।

अर्घं महार्घगुणरत्नमहार्णवाय,

तुभ्यं ददामि कुसुमैर्विशदाक्षतैश्च

ॐ ह्रीं इन्द्रादिदशदिक्पालकेभ्यो इदं अर्घं ं पाद्यं गंध्ं दीपं धूपं चरूं बलिं स्वस्तिकं अक्षतं यक्षभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा ।।९।।


(क्षेत्रपाल को अर्घं )

भो क्षेत्रपाल ! जिनपप्रतिमांकभाल।

दंष्ट्राकराल जिनशासन रक्षपाल ।।

तैलाहिजन्म गुडचन्दनपुष्पधूपै-

र्भोगं प्रतीच्छ जगदीश्भरयज्ञकाले ।।

विमलसलिलधरामोदगन्धक्षतोघैः,

प्रसवकुलनिवेद्यैर्दीपधूपैः फलौघैः।

पटहपटुतरौघैः वस्त्रसद्भूषणौघैः,

जिनपतिपदभक्त्या ब्रह्मणं प्रार्चयामि

ॐ आं क्रौं अत्रस्थ विजयभद्र-वीरभद्र-माणिभद्र-भैरवापराजित-पंचक्षेत्रपालाः इदं अर्घं पाद्यं गंध्ं दीपं धूपं चरूं बलिं स्वस्तिकं अक्षतं यज्ञभागं च यजामहे प्रतिगृह्यतामिति स्वाहा ।।१०।।

(क्षेत्रपाल को पुष्पाञ्जलि)


जन्मोत्सवादिसमयेषु यदीयकीर्ति,

सेन्द्राः सुराः प्रमदभारनताः स्तुवन्ति।

तस्याग्रतो जिनपतेः परया विशुद्धड्ढा

पुष्पांजलिं मलयजार्द्रमुपाक्षिपेहम्

(जहाँ भगवान् विराजमान करेंगे) इति पुष्पाञ्जलिं क्षिपेत् ।।११।।


(कलशस्थापन और कलशों में जलधार देना)

सत्पल्लवार्चितमुखान् कलधैतरूप्य

ताम्रारकूटघटितान् पयसा सुपूर्णान्।

संवाह्यतामिव गतांश्यतुरः समुद्रान्

संस्थापयामि कलशान् जिनवेदिकांते

ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः नमोर्हते भगवते श्रीमते पप्र महापप्र तिगिंच्छ केशरी महापुण्डरीक पुण्डरीक गंगा सिन्धु रोहिद्रोहितास्या हरिद्धरिकान्ता सीता सीतोदा नारी नरकान्ता सुवर्णकूला रूप्यकूला रत्तफा रत्तफोदा क्षीराम्भोनिध्शिुद्धजलं सुवर्णघटं प्रक्षालितं परिपूरित नवरत्नगन्ध्पुष्पाक्षताभ्यर्चितमामोदकं पवित्रां कुरू कुरू इत्रो इत्रो वं मं हं सं तं पं द्रां द्रीं अ सि आ उ सा नमः स्वाहा ।।१२।।


(अभिषेक के लिये प्रतिमा जी को अर्घ चढ़ाना)

उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ।।१3।।


(बिम्बस्थापना)

यं पांडुकामलशिलागतमादिदेव

मस्नापयन् सुरवराः सुरशैलमूघ्र्नि।

कल्याणमीप्सुरहमक्षततोयपुष्पैः

संभावयामि पुर एव तदीयबिम्बम्

ॐ ह्रीं श्रीं क्लीं ऐं अर्हं श्रीवर्णे प्रतिमास्थापनं करोमि स्वाहा ।।१४।।


(मुद्रिकास्वीकार)

प्रत्युप्तनीलकुलिशोपलपप्रराग-

निर्यत्करप्रकरवद्धसुरेन्द्रचापम्।

जैनाभिषेकसमयेघ्गुलिपर्वमूले।

रत्नाघ्गुलीयकमहं विनिवेशयामि

ॐ ह्रीं श्रीं क्लीं ऐं अर्हं अ सि आ उ सा नमः मुद्रिकाधरणं ।।१५।।


१. ।। जलाभिषेक ।।

दूरावनम्रसुरनाथकिरीटकोटि-

संलग्नरत्नकिरणच्छविधूसरांघ्रिम्

प्रस्वेदतापमलमुक्तमपि प्रकृष्टै-

र्भक्त्या जलैर्जिनपतिं बहुधभिषिच्ये ।।१७।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति जलस्नपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा ।।


२. ।। शर्करारसाभिषेक ।।

मुक्त्यंगनानर्मविकीर्यमाणैः पिष्टार्थकर्पूररजाविलासैः।

माधुर्यधुर्यैर्वरशर्करौघैर्भक्त्या जिनस्य वर संस्नपनं करोमि ।।१८।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति शर्करास्नपयम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घं - उदकचन्दनतन्दुलपुष्पकैश्यरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा ।।


भक्त्या ललाटतटदेशनिवेशितोच्चैः,

हस्तैश्च्युता सुरवरासुरमत्र्यनाथैः।

तत्कालपीलितमहेक्षुरसस्य धरा,

सद्यः पुनातु जिनबिम्बगतैव युष्मान् ।।१९।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति इक्षुरसस्नपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्यरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा ।।


नालिकेरजलैः स्वच्छैः शीतैः पूतैर्मनोहरैः।

स्नानक्रियां कृतार्थस्य विदधे विश्भदर्शिनः ।।१९।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति नालिकेररसस्नपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ।।


सुपकवैः कनकच्छायैः सामोदैर्मोदकारिभिः।

सहकाररसैः स्नानं कुर्मः शर्मैकसप्रनः ।।२०।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति आम्ररसस्नपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा ।।


3. ।। घृताभिषेक ।।

उत्कृष्टवर्ण-नव-हेम-रसाभिराम-

देहप्रभावलयसंघमलुप्तदीप्तिम्।

धरा घृतस्य शुभगन्ध्गुणानुमेयां

वन्देर्हतां सुरभिसंस्नपनोपयुत्तफाम् ।।२१।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति घृतस्नपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ।।


4. ।। दुग्धभिषेक ।।

सम्पूर्ण-शारद-शशांकमरीचिजाल-

स्यन्दैरिवात्मयशसामिव सुप्रवाहैः।

क्षीरैर्जिनाः शुचितरैरभिषिच्यमानाः।

सम्पादयन्तु मम चित्तसमीहितानि ।।२२।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति दुग्धभिषेकस्नपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घं निर्वपामीति स्वाहा ।।


५. ।। दध्यभिषेक ।।

दुग्धब्ध्विीचिपयसंचितपफेनराशि-

पाण्डुत्वकांतिमवधीरयतामतीव।

दध्नां गता जिनपतेः प्रतिमां सुधरा,

सम्पद्यतां सपदि वाञिछतसिद्धये वः ।।२३।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति दध्स्निपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ।।


६. ।। सर्वौषधि ।।

संस्नापितस्य घृतदुग्ध्दधीक्षुवाहैः

सर्वाभिरौषधिभिरर्हत उज्ज्वलाभिः ।

उद्वर्तितस्य विदधम्यभिषेकमेला-

कालेयकुंकुमरसोत्कटवारिपूरैः ।।२४।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति सर्वौषध्स्निपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ।।


७. ।। चतुःकोणकुंभकलशाभिषेकः ।।

इष्टैर्मनोरथशतैरिव भव्यपुंसां, पूर्णैः सुवर्णकलशैर्निखिलावसानम् ।

संसारसागरविलंघनहेतुसेतुमाप्लावये त्रिभुवनैकपतिं जिनेन्द्रम् ।।२५।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति चतुःकोणकुम्भकलशस्नपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ- उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ।।


८. ।। चन्दनलेपनम् ।।

संशुद्धशुद्धड्ढा परया विशुद्धड्ढा कर्पूरसम्मिश्रितचन्दनेन।

जिनस्य देवासुरपूजितस्य विलेपनं चारू करोमि भक्त्या ।।२६।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं चंदनलेपन करोमीति स्वाहा। इति चंदनलेपन करोमीति स्वाहा।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घदप्राप्तये अर्घ निर्वपामीति स्वाहा ।।


९. ।। पुष्पवृष्टि ।।

यस्य द्वादशयोजने सदसि सद्गंधदिभिः स्वोपमा-

नप्यर्थान्सुमनोगणान्सुमनसा वर्षंति विश्भक् सदा।

यः सिद्धिं सुमनः सुखं सुमनसा स्वं ध्यायतामावह-

त्तं देवं सुमनोमुखैश्च सुमनोभेदैः समभयर्चये ।।२७।।

मंत्र-ॐ ह्रीं सुमनः सुखप्रदाय पुष्पवृष्टिं करोमि स्वाहा ।।


१०. ।। मंगल आरती ।।

दध्युज्ज्वलाक्षतमनोहरपुष्पदीपैः पात्रर्पितं प्रतिदिनं महतादरेण।

त्रौलोक्यमंगलसुखालयकामदाहमारार्तिकं तव विभोरवतारयामि ।।२८।।

इति मंगल आरती अवतरणम्द्ध करोमि स्वाहा ।।


११. ।। पूर्णसुगंध्तिकलशाभिषेक ।।

द्रव्यैरनल्पघनसार- चतुःसमाढ्यै-रामोदवासितसमस्तदिगंतरालैः ।

मिश्रीकृतेन पयसा जिनपुंगवानां त्रौलोक्यपावनमहं स्नपनं करोमि ।।२९।।

मंत्र-(१) ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा।

मंत्र-(२) ॐ ह्रीं श्रीमंतं भगवंतं कृपालसंतं वृषभादि वधर्मानांतचतर्विशति-तीर्थंकरपरमदेवं आद्यानां आद्ये जम्बूदीपे भरतक्षेत्रो आर्यखंडे .................... देशे ............. नाम नगरे एतद् .......... जिनचैत्यालये वीरनि सं .......... मासोत्तममासे .......... मासे ......... पक्षे .......... तिथौ ........ वासरे प्रशस्त ग्रहलग्न होरायां मुनिआर्यिका-श्रावक-श्राविकाणाम् सकल कर्मक्षयार्थं कर्मक्षयार्थं जलेनाभिषेकं करोमि स्वाहा। इति पूर्णसुगंध्तिजलस्नपनम्।

नोट- उपर्युत्तफ दोनों मंत्रों में से कोई एक मंत्र बोलना चाहिये।

अर्घ - उदकचन्दनतन्दुलपुष्पकैश्चरूसुदीपसुधूपफलाघ्र्यकैः ।

ध्वलमंगलगानरवाकुले, जिनगृहे जिननाथमहं यजे ।।

ॐ ह्रीं परमब्रह्मणेनन्तानन्तज्ञानशत्तफये अष्टादशदोषरहिताय षट्चत्वारिंशद्गुण-सहिताय अर्हत्परमेष्ठिने अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ।।