Puja

जलाभिषेक

दुरावनम्र-सुरनाथ-किरीट-कोटि-
संलग्न-रत्न-किरण-च्छवि-धुसराध्रिम ।
प्रस्वेद-ताप-मल-मुक्तमपि-प्रकृष्टै-
र्भक्तया जलै-र्जिनपर्ति बहुधाभिषेच्चे ।।

१. ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं झं झं इवीं इवीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमो अर्हते भगवते श्रीमते पवित्रतरजलेन जिनाभिषेचयामी स्वाहा ।

२. ॐ ह्रीं श्रीमन्तं भगवन्तं क्रपालसंतम वृषभादि वर्धमानांत-चतुर्विंशति तीर्थंकर-परमदेवं आध्यानाम आध्ये जम्बुदीपे भरतक्षेत्रे आर्यखंडे…… देशे.... नाम नगरे एतद ….... जिन चैत्यालये वीर निर्वाण संवत ...... मासोत्तम-मासे …...... मासे ……. पक्षे........ तिथौ ......... वासरे प्रशस्त ग्रहलग्न होरायं मुनि-आर्यिका-श्रावक-श्रविकानाम सकलकर्म-क्षयार्थ जलेनाभिषेकं करोमि स्वाहा ।

इति जलस्नपनम्: