तत्वार्थ सूत्र

मोक्षमार्गस्य नेतारं, भेत्तारं कर्मभूभृताम्।

ज्ञातारं विश्वतत्त्वानां, वन्दे तद्गुणलब्धये॥

(आर्या गीतिका)

त्रैकाल्यं द्रव्य-षट्कं, नवपदसहितं, जीव-षट्काय-लेश्या:

पञ्चान्ये चास्तिकाया,व्रतसमिति-गति,-ज्ञान-चारित्र-भेदा:।


इत्येतन्मोक्षमूलं, त्रिभुवन - महितै:, प्रोक्त - मर्हद्-भिरीशै:

प्रत्येति श्रद्धधाति,स्पृशति च मतिमान् ,य: स वै शुद्धदृष्टि:॥१॥


सिद्धे जयप्प-सिद्धे, चउव्विहारा-हणाफलं पत्ते।

वंदित्ता अरहंते वोच्छं आराहणा कमसो॥२॥


उज्जोवण-मुज्जवणं,णिव्वहणं साहणं च णिच्छरणं।

दंसण-णाण चरित्तं,तवाण-माराहणा भणिया॥३॥


प्रथम अध्याय

सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग:॥१॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्॥२॥ तन्निसर्गादधिगमाद् वा॥३॥ जीवाजीवा-स्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम्॥४॥ नाम-स्थापना-द्रव्य-भावतस्तन्न्यास:॥५॥ प्रमाण-नयै-रधिगम:॥६॥ निर्देश-स्वामित्व-साधनाधिकरण-स्थिति-विधानत:॥७॥ सत्संख्या-क्षेत्र-स्पर्शन-कालान्तर-भावाल्प-बहुत्वैश्च॥८॥ मति-श्रुता-वधि-मन:पर्यय-केवलानि ज्ञानम्॥९॥ तत्प्रमाणे॥ १०॥ आद्ये परोक्षम्॥११॥ प्रत्यक्ष-मन्यत्॥१२॥ मति: स्मृति: संज्ञा चिन्ता-भिनि-बोध इत्य-नर्थान्तरम्॥ १३॥ तदिन्द्रिया-निन्द्रिय-निमित्तम्॥१४॥ अव-ग्रहे-हावाय-धारणा:॥१५॥ बहु-बहुविध-क्षिप्रानि:सृता-नुक्त-ध्रुवाणां सेतराणाम्॥१६॥ अर्थस्य॥१७॥ व्यञ्जनस्यावग्रह:॥१८॥ न चक्षु-रनिन्द्रियाभ्याम्॥१९॥ श्रुतं मति-पूर्वं द्व्यनेक-द्वादश-भेदम्॥२०॥ भव-प्रत्ययोवधिर्देव-नारकाणाम्॥२१॥ क्षयोपशम-निमित्त: षड्विकल्प: शेषाणाम्॥२२॥ ऋजु-विपुलमती मन:पर्यय:॥२३॥ विशुद्ध्य-प्रतिपाताभ्यां तद्विशेष:॥२४॥ विशुद्धि-क्षेत्र-स्वामि-विषयेभ्योवधि-मन:पर्यययो: ॥२५॥ मति-श्रुतयो-र्निबन्धो द्रव्येष्वसर्व-पर्यायेषु॥२६॥ रूपिष्ववधे:॥२७॥ तदनन्त-भागे मन:पर्ययस्य॥२८॥ सर्व-द्रव्य-पर्यायेषु केवलस्य॥२९॥ एकादीनि भाज्यानि युगपदेकस्मिन्ना-चतुभ्र्य:॥३०॥ मति-श्रुतावधयो विपर्ययश्च॥३१॥ स-दसतो-रवि-शेषाद्यदृच्छोप-लब्धे-रुन्मत्तवत्॥३२॥ नैगम-संग्रहव्यवहारर्जु-सूत्र-शब्द-समभि-रूढैवंभूता नया:॥३३॥

इति तत्त्वार्थसूत्रे प्रथमोध्याय:॥१॥


द्वितीय अध्याय

औप-शमिक-क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्व-मौदयिक-पारिणामिकौ च॥१॥ द्वि-नवाष्टा-दशैक-विंशति-त्रि-भेदा यथा-क्रमम्॥२॥ सम्यक्त्व-चारित्रे॥३॥ ज्ञान-दर्शन-दान-लाभ-भोगोप-भोग-वीर्याणि च॥४॥ ज्ञाना-ज्ञान-दर्शन-लब्धयश्-चतुस्त्रि-त्रि पञ्चभेदा: सम्यक्त्व-चारित्र-संयमासंयमाश्च॥५॥ गति-कषाय-लिङ्ग-मिथ्यादर्शना-ज्ञाना-संयता-सिद्ध-लेश्याश्-चतुश्-चतुस्त्र्ये-कैकैकैक-षड्भेदा:॥६॥ जीव-भव्या-भव्यत्वानि च॥७॥ उपयोगो लक्षणम्॥८॥ स द्विविधोष्ट-चतुर्भेद:॥९॥ संसारिणो मुक्ताश्च॥१०॥ सम-नस्का-मनस्का:॥११॥ संसारिणस्त्रस-स्थावरा:॥१२॥ पृथिव्यप्तेजोवायुवन-स्पतय:स्थावरा:॥१३॥द्वीन्द्रियादयस्त्रसा:॥१४॥ पञ्चेन्द्रियाणि॥ १५॥ द्विविधानि ॥१६॥ निर्वृत्युप-करणे द्रव्येन्द्रियम्॥१७॥ लब्ध्युपयोगौ भावेन्द्रियम्॥१८॥ स्पर्शन-रसन-घ्राण-चक्षु: श्रोत्राणि॥१९॥स्पर्श-रस-गन्ध-वर्ण-शब्दास्तदर्था:॥२०॥ श्रुत-मनिन्द्रियस्य॥ २१॥ वनस्पत्यन्ताना-मेकम्॥२२॥ कृमि-पिपीलिका-भ्रमर-मनुष्यादीना-मेकैक-वृद्धानि॥२३॥ संज्ञिन: समनस्का:॥२४॥ विग्रहगतौ कर्म-योग: ॥२५॥ अनुश्रेणि गति:॥ २६॥ अविग्रहा जीवस्य॥२७॥ विग्रहवती च संसारिण: प्राक् चतुभ्र्य:॥२८॥ एक-समया-विग्रहा॥२९॥ एकं द्वौ त्रीन्वानाहारक:॥ ३०॥ सम्मूच्र्छन-गर्भोपपादा जन्म॥३१॥ सचित्त-शीत-संवृता सेतरा मिश्राश्चैकशस्तद्योनय:॥ ३२॥ जरायु-जाण्डज-पोतानां गर्भ:॥ ३३॥ देव-नारकाणा-मुपपाद:॥ ३४॥ शेषाणां सम्मूच्र्छनम्॥ ३५॥ औदारिक-वैक्रियिका-हारक-तैजस-कार्मणानि शरीराणि॥३६॥ परं परं सूक्ष्मम्॥३७॥ प्रदेशतोसंख्येय-गुणं प्राक् तैजसात्॥ ३८॥ अनंत-गुणे परे॥ ३९॥ अप्रतीघाते॥ ४०॥ अनादि-सम्बन्धे च॥ ४१॥ सर्वस्य॥ ४२॥ तदादीनि भाज्यानि युगप-देकस्या-चतुभ्र्य:॥ ४३॥ निरुप-भोग-मन्त्यम्॥ ४४॥ गर्भ-सम्मूच्र्छनजमाद्यम्॥ 45॥ औपपादिकं वैक्रियिकम्॥ ४५॥ लब्धि-प्रत्ययं च॥ ४७॥ तैजस-मपि॥ ४८॥ शुभं विशुद्ध-मव्याघाति चाहारकं प्रमत्त-संयतस्यैव॥ ४९॥ नारक-सम्मू-च्र्छिनो नपुंसकानि॥ ५०॥ न देवा:॥ ५१॥ शेषास्त्रिवेदा:॥ ५२॥ औपपादिक-चरमोत्तम-देहा-संख्येय-वर्षा-युषोनप-वत्र्यायुष:॥ ५३॥

इति तत्त्वार्थसूत्रे द्वितीयोध्याय:॥ २॥


तृतीय अध्याय

रत्न-शर्करा-बालुका-पङ्क-धूम-तमो-महातम:-प्रभा-भूमयो घनाम्बु-वाता-काश-प्रतिष्ठा: सप्ता-धोध:॥१॥ तासु त्रिंशत्पञ्च-विंशति-पञ्चदश-दश-त्रि-पञ्चोनैक-नरक-शत-सहस्राणि पञ्च चैव यथाक्रमम्॥२॥ नारका नित्या-शुभतर-लेश्या-परिणाम-देह-वेदना-विक्रिया:॥३॥ परस्परो-दीरित-दु:खा:॥४॥ संक्लिष्टासुरो-दीरित-दु:खाश्च प्राक्चतुथ्र्या:॥५॥ तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रय-स्त्रिंशत्सागरोपमा सत्त्वानां परा स्थिति:॥ ६॥ जम्बूद्वीप-लवणोदादय: शुभ-नामानो द्वीप-समुद्रा:॥७॥ द्वि-द्र्वि-र्विष्कम्भा: पूर्व-पूर्वपरिक्षेपिणो वलया-कृतय:॥ ८॥ तन्मध्ये मेरु-नाभि-र्वृत्तो योजन-शत-सहस्र-विष्कम्भो जम्बूद्वीप:॥९॥ भरत-हैमवत-हरि-विदेह-रम्यक-हैरण्य-वतैरा-वत-वर्षा: क्षेत्राणि॥ १०॥ तद्-विभाजिन: पूर्वा-परायता हिमवन्-महाहिमवन्-निषध-नील-रुक्मि-शिखरिणो वर्षधर-पर्वता:॥ ११॥ हेमार्जुन-तपनीय-वैडूर्य-रजत-हेममया:॥१२॥ मणि-विचित्र-पार्श्वा उपरि मूले च तुल्य-विस्तारा:॥ १३॥ पद्म-महापद्म-तिगिञ्छ-केशरि-महापुण्डरीक पुण्डरीका ह्रदास्तेषा - मुपरि ॥ १४॥ प्रथमो योजन-सहस्रायामस्तदर्ध विष्कम्भो ह्रद:॥१५॥ दश-योजनावगाह:॥ १६॥ तन्मध्ये योजनं पुष्करम्॥ १७॥ तद्-द्विगुण-द्विगुणा ह्रदा: पुष्कराणि च॥ १८॥ तन्-निवासिन्यो देव्य: श्री-ह्री-धृति-कीर्ति-बुद्धि-लक्ष्म्य: पल्योपमस्थितय: ससामानिक-परिषत्का:॥१९॥ गङ्गा-सिन्धु-रोहिद्रोहि-तास्या-हरिद्धरि-कान्ता-सीता-सीतोदा-नारी-नरकान्ता-सुवर्ण-रूप्यकूला-रक्तारक्तोदा: सरितस्तन्मध्यगा:॥ २०॥ द्वयोद्र्वयो: पूर्वा: पूर्वगा:॥ २१॥ शेषास्त्व-परगा:॥ २२॥ चतुर्दश-नदी-सहस्र-परिवृता गङ्गा-सिन्ध्वादयो नद्य:॥ २३॥ भरत: षड् विंशति-पञ्चयोजन-शत-विस्तार: षट्चैकोन-विंशति-भागा योजनस्य॥ २४॥ तद्द्विगुण-द्विगुण-विस्तारा वर्षधर-वर्षा विदेहान्ता:॥२५॥ उत्तरा दक्षिणतुल्या:॥२६॥ भरतैरावतयोर्वृद्धि-ह्रासौ षट्समयाभ्या -मुत्सर्पिण्यवसर्पिणीभ्याम्॥२७॥ताभ्यामपरा भूमयोवस्थिता:॥ २८॥एक-द्वि-त्रि-पल्योपम-स्थितयो हैमवतक-हारिवर्षक-दैव-कुरवका:॥ २९॥ तथोत्तरा: ॥ ३०॥ विदेहेषु संख्येय-काला:॥ ३१॥ भरतस्य विष्कम्भो जम्बू-द्वीपस्य नवति-शत-भाग:॥ ३२॥ द्विर्धातकी-खण्डे॥३३॥ पुष्कराद्र्धे च॥ ३४॥ प्राङ् मानुषोत्तरान्मनुष्या:॥ ३५॥ आर्या म्लेच्छाश्च॥ ३६॥ भरतैरावत-विदेहा: कर्म-भूमयोन्यत्र देव-कुरूत्तर-कुरुभ्य:॥ ३७॥ नृस्थिती परावरे त्रिपल्योप-मान्तर्मुहूर्ते॥ ३८॥ तिर्यग्योनिजानां च॥ ३९॥

इति तत्त्वार्थसूत्रे तृतीयोध्याय:॥ ३॥


चतुर्थ अध्याय

देवाश्चतुर्णिकाया:॥ १॥ आदितस्-त्रिषु पीतान्त-लेश्या:॥ २॥ दशाष्ट-पञ्च-द्वादश-विकल्पा: कल्पोपपन्न-पर्यन्ता:॥ ३॥इन्द्र-सामानिक-त्रायस्त्रिंश-पारिषदात्मरक्ष-लोक-पाला-नीक-प्रकीर्णका-भियोग्य-किल्विषिकाश्चैकश:॥ ४॥ त्रायस्त्रिंशलोक-पाल-वज्र्या व्यन्तर-ज्योतिष्का:॥ ५॥ पूर्वयोद्र्वीन्द्रा:॥६॥ काय-प्रवीचारा आ ऐशानात्॥ ७॥ शेषा: स्पर्श-रूप-शब्द-मन:प्रवीचारा:॥८॥ परेप्रवीचारा:॥९॥भवन-वासिनोसुरनाग-विद्युत्सुपर्णाग्नि-वातस्तनितोदधि-द्वीप- दिक्कुमारा:॥१०॥ व्यन्तरा: किन्नर-किम्पुरुष-महोरग-गन्धर्व-यक्ष-राक्षस-भूत-पिशाचा:॥११॥ ज्योतिष्का: सूर्या - चन्द्र-मसौ ग्रह-नक्षत्र-प्रकीर्णक-तारकाश्च॥ १२॥ मेरु-प्रदक्षिणा नित्य-गतयो नृलोके॥ १३॥ तत्कृत: काल-विभाग:॥ १४॥ बहिरवस्थिता:॥ १५॥ वैमानिका:॥ १६॥ कल्पोपपन्ना: कल्पातीताश्च॥१७॥ उपर्युपरि॥१८॥ सौधर्मैशान-सानत्कुमार-माहेन्द्र-ब्रह्म-ब्रह्मोत्तरलान्तव-कापिष्ठ-शुक्र-महाशुक्र-शतार-सहस्रारेष्वानत-प्राणतयो-रारणा-च्युतयो र्नवसु ग्रैवेयकेषु विजय-वैजयन्त-जयन्ता-पराजितेषु सर्वार्थ-सिद्धौ च॥ १९॥ स्थिति-प्रभाव-सुख-द्युति-लेश्या-विशुद्धीन्द्रिया-वधि-विषयतोधिका:॥ २०॥ गति-शरीर-परिग्रहाभिमानतो हीना:॥ २१॥ पीत-पद्म-शुक्ल-लेश्या द्वि-त्रिशेषेषु॥ २२॥ प्राग्ग्रैवेयकेभ्य: कल्पा:॥ २३॥ ब्रह्म-लोकालया लौकान्तिका:॥ २४॥ सारस्वता-दित्य-वह्न्यरुण-गर्दतोय-तुषिताव्याबाधा-रिष्टाश्च॥ २५॥ विजयादिषु द्विचरमा:॥२६॥ औपपादिक-मनुष्येभ्य: शेषास्तिर्यग्योनय:॥ २७॥ स्थिति-रसुर-नाग-सुपर्ण-द्वीप-शेषाणां सागरोपम-त्रिपल्योपमाद्र्ध-हीन-मिता:॥ २८॥ सौधर्मैशानयो: सागरोपमे अधिके॥ २९॥ सानत्कुमार-माहेन्द्रयो: सप्त॥३०॥ त्रि-सप्त-नवैका-दश-त्रयोदश-पञ्चदशभि-रधिकानि तु॥३१॥ आरणाच्युता-दूध्र्व-मेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च॥३२॥ अपरा पल्योपममधिकम्॥३३॥ परत: परत: पूर्वापूर्वानन्तरा॥ ३४॥ नारकाणां च द्वितीयादिषु॥३५॥ दश-वर्ष-सहस्राणि प्रथमायाम्॥ ३६॥ भवनेषु च॥ ३७॥ व्यन्तराणां च॥ ३८॥ परा पल्योपम-मधिकम्॥ ३९॥ ज्योतिष्काणां च॥ ४०॥ तदष्ट-भागोपरा॥४१॥ लौकान्तिकाना-मष्टौ सागरो-पमाणि सर्वेषाम्॥ ४२॥

इति तत्त्वार्थसूत्रे चतुर्थोध्याय:॥ ४॥


पञ्चम अध्याय

अजीव-काया धर्मा-धर्मा-काश-पुद्गला:॥१॥ द्रव्याणि॥ २॥ जीवाश्च॥३॥नित्या-वस्थितान्यरूपाणि॥४॥ रूपिण: पुद्गला:॥५॥ आ आकाशा-देक-द्रव्याणि॥६॥ निष्क्रियाणि च॥७॥ असंख्येया: प्रदेशा धर्मा-धर्मैक-जीवानाम्॥८॥ आकाशस्यानन्ता:॥९॥ संख्येया-संख्येयाश्च पुद्गलानाम्॥१०॥ नाणो:॥११॥ लोकाकाशेवगाह:॥१२॥ धर्मा-धर्मयो: कृत्स्ने॥ १३॥ एक-प्रदेशादिषु भाज्य: पुद्गलानाम् ॥१४॥ असंख्येय-भागादिषु जीवानाम्॥१५॥ प्रदेश-संहार-विसर्पाभ्यां प्रदीपवत्॥१६॥गति-स्थित्युपग्रहौ धर्मा-धर्मयो-रुपकार:॥१७॥आकाशस्या-वगाह:॥१८॥ शरीर-वाङ्मन: प्राणा-पाना: पुद्गलानाम्॥१९॥ सुख-दु:ख-जीवित-मरणो-पग्रहाश्च॥ २०॥ परस्परोपग्रहो जीवानाम्॥२१॥ वर्तना-परिणाम-क्रिया: परत्वापरत्वे च कालस्य॥२२॥ स्पर्श-रस-गन्ध-वर्णवन्त: पुद्गला:॥ २३॥ शब्द-बन्ध-सौक्ष्म्य-स्थौल्य-संस्थान-भेद-तमश्छाया-तपोद्योत-वन्तश्च॥२४॥ अणव: स्कन्धाश्च॥२५॥ भेद-संघातेभ्य: उत्पद्यन्ते॥२६॥ भेदा-दणु:॥२७॥ भेद-संघाताभ्यां चाक्षुष:॥२८॥ सद्द्रव्य-लक्षणम्॥२९॥ उत्पादव्ययध्रौव्य युक्तं सत्॥ ३०॥ तद्भावाव्ययं नित्यम्॥३१॥ अर्पिता-नर्पित-सिद्धे:॥३२॥ स्निग्ध-रूक्षत्वाद् बन्ध:॥३३॥ न जघन्य-गुणानाम्॥३४॥ गुण-साम्ये सदृशानाम्॥३५॥ द्व्यधिकादि-गुणानां तु॥३६॥ बन्धेधिकौ पारिणामिकौ च॥३७॥ गुण-पर्ययवद् द्रव्यम्॥३८॥ कालश्च॥ ३९॥ सोनन्त-समय:॥४०॥ द्रव्याश्रया निर्गुणा: गुणा:॥४१॥ तद्भाव: परिणाम:॥४२॥

इति तत्त्वार्थसूत्रे पञ्चमोध्याय:॥ ५॥


छठा अध्याय

काय-वाङ् -मन: कर्म योग:॥१॥ स आस्रव:॥२॥ शुभ: पुण्यस्याशुभ: पापस्य॥३॥ सकषाया-कषाययो: साम्परायि -केर्या-पथयो:॥ ४॥ इन्द्रिय-कषाया-व्रतक्रिया: पञ्च चतु: पञ्च-पञ्चविंशति-संख्या: पूर्वस्य भेदा:॥५॥ तीव्र-मन्द-ज्ञाता-ज्ञात-भावाधि-करण-वीर्य-विशेषेभ्यस्तद्विशेष:॥६॥ अधिकरणं जीवा-जीवा:॥७॥ आद्यं संरम्भ-समा-रम्भा-रम्भ-योग-कृत-कारितानु-मत-कषाय-विशेषैस्-त्रिस्-त्रिस्-त्रिश्-चतुश्चैकश:॥८॥ निर्वर्तना-निक्षेप-संयोग-निसर्गा द्वि-चतुद्र्वि-त्रि-भेदा: परम्॥९॥ तत्प्रदोष-निह्नव-मात्सर्यान्तराया-सादनोपघाता ज्ञान-दर्शनावरणयो: ॥ १०॥ दु:ख-शोक-तापा-क्रन्दन-वध-परिदेव-नान्यात्म - परोभय-स्थानान्य सद्वेद्यस्य॥११॥भूतव्रत्यनु-कम्पा-दान-सराग संयमादियोग: क्षान्ति: शौच-मिति सद्-वेद्यस्य॥ १२॥ केवलि-श्रुत-संघ-धर्म-देवा-वर्णवादो दर्शन-मोहस्य ॥१३॥कषायो-दयात्तीव्र-परिणामश्चारित्र-मोहस्य॥ १४॥ बह्वारम्भ-परिग्रहत्वं नारकस्यायुष:॥१५॥ माया तैर्यग्योनस्य ॥ १६॥ अल्पारम्भ-परिग्रहत्वं मानुषस्य॥ १७॥ स्वभाव-मार्दवं च॥ १८॥ नि: शीलव्रतत्वं च सर्वेषाम्॥१९॥ सराग-संयम-संयमासंयमा-कामनिर्जरा-बाल-तपांसि दैवस्य॥ २०॥ सम्यक्त्वं च॥ २१॥ योगवक्रता विसंवादनं चाशुभस्य नाम्न:॥ २२॥ तद्विपरीतं शुभस्य॥ २३॥ दर्शन-विशुद्धि-र्विनय-सम्पन्नता शील-व्रतेष्वनती-चारोभीक्ष्ण-ज्ञानोप-योगसंवेगौ शक्तितस्त्यागतपसी साधु-समाधि-र्वैया-वृत्त्य-करण-मर्हदा-चार्य बहुश्रुत-प्रवचन भक्ति-रावश्यका-परि-हाणि-र्मार्ग-प्रभावना-प्रवचन-वत्सलत्व-मिति तीर्थकर-त्वस्य॥२४॥ परात्म-निन्दा-प्रशंसे स-दसद्-गुणोच्छादनोद् -भावने च नीचै र्गोत्रस्य॥ २५॥ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य॥ २६॥ विघ्नकरणमन्तरायस्य॥ २७॥


सप्तम अध्याय

हिंसानृत-स्तेयाब्रह्म-परिग्रहेभ्यो विरतिव्र्रतम्॥ १॥ देश-सर्वतोणु-महती॥ २॥ तत्स्थैर्यार्थं भावना: पञ्च पञ्च॥ ३॥ वाङ् मनो-गुप्तीर्या-दान-निक्षेपण-समित्या-लोकित-पान-भोजनानि पञ्च॥ ४॥ क्रोध-लोभ-भीरुत्व-हास्य-प्रत्या-ख्यानान्य-नुवीचि-भाषणं च पञ्च॥ ५॥ शून्यागार-विमोचितावास-परोपरोधाकरण-भैक्ष्यशुद्धि-सधर्मा-विसंवादा: पञ्च॥ ६॥ स्त्रीरागकथाश्रवण-तन्मनोहराङ्ग-निरीक्षण-पूर्वरतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कार-त्यागा: पञ्च॥ ७॥ मनोज्ञा-मनोज्ञेन्द्रिय-विषय-राग-द्वेष-वर्जनानि पञ्च॥८॥ हिंसा-दिष्विहामुत्रापायावद्य-दर्शनम्॥ ९॥ दु:ख-मेव वा॥ १०॥ मैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्य-माना-विनयेषु॥११॥ जगत्काय -स्वभावौ वा संवेग-वैराग्यार्थम्॥ १२॥ प्रमत्त-योगात्प्राण- व्यपरोपणं हिंसा॥१३॥ असदभिधानमनृतम्॥ १४॥ अदत्ता-दानं स्तेयम्॥ १५॥ मैथुन-मब्रह्म॥ १६॥ मूच्र्छा परिग्रह:॥ १७॥ नि:शल्योव्रती॥१८॥ अगार्यनगारश्च॥१९॥ अणुव्रतोगारी ॥२०॥ दिग्देशानर्थदण्डविरतिसामायिक-प्रोषधोपवासो - पभोगपरिभोग-परिमाणा-तिथि-संविभाग-व्रत-सम्पन्नश्च ॥ २१॥ मारणांतिकीं सल्लेखनां जोषिता॥ २२॥ शङ्का-कांक्षा-विचिकित्सान्यदृष्टि-प्रशंसासंस्तवा: सम्यग्दृष्टे-रतिचारा:॥ २३॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम्॥ २४॥ बन्ध-वध-च्छेदाति-भारारोपणान्न-पाननिरोधा:॥ २५॥ मिथ्योपदेश-रहोभ्याख्यान-कूट-लेख-क्रियान्यासाप-हार-साकारमन्त्र-भेदा:॥ २६॥ स्तेन-प्रयोग-तदा-हृता-दान-विरुद्ध-राज्यातिक्रमहीनाधिक-मानोन्मान-प्रतिरूपक-व्यवहारा:॥ २७॥ परविवाह-करणेत्वरिका-परिगृहीता-परिगृहीता-गमना-नङ्गक्रीडा-काम-तीव्राभिनिवेशा:॥ २८॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्य-दासी-दास-कुप्य-प्रमाणातिक्रमा:॥२९॥ ऊध्र्वा-धस्तिर्यग्व्यति-क्रम-क्षेत्रवृद्धि -स्मृत्यन्तराधानानि॥३०॥आनयन-प्रेष्यप्रयोग-शब्द-रूपा-नुपात-पुद्गल-क्षेपा:॥ ३१॥ कन्दर्प-कौत्कुच्य-मौखर्या-समी-क्ष्याधिकरणोपभोग-परिभोगा-नर्थक्यानि॥३२॥ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि॥३३॥ अप्रत्यवेक्षिता -प्रमार्जितोत्सर्गादान-संस्तरोपक्रमणा-नादर-स्मृत्यनुप-स्थानानि॥३४॥ सचित्तसम्बन्धसम्मिश्राभिषव-दु:पक्वाहारा:॥३५॥ सचित्तनिक्षेपापिधान-परव्यपदेश-मात्सर्य-कालातिक्रमा:॥ ३६॥ जीवित-मरणाशंसामित्रा-नुराग-सुखानुबन्धनिदानानि॥३७॥ अनुग्रहार्थं स्वस्यातिसर्गो दानम्॥ ३८॥ विधिद्रव्यदातृ-पात्र-विशेषात्तद्विशेष:॥ ३९॥

इति तत्त्वार्थसूत्रे सप्तमोध्याय:॥ ७॥


अष्टम अध्याय

मिथ्या-दर्शना-विरति-प्रमाद-कषाय-योगा बन्ध-हेतव: ॥१॥ सकषायत्वाज्जीव: कर्मणो योग्यान् पुद्गला-नादत्ते स बन्ध:॥२॥ प्रकृति-स्थित्यनुभव-प्रदेशास् तद्विधय:॥३॥ आद्यो ज्ञान-दर्शना-वरण-वेदनीय-मोहनी-यायु-र्नाम-गोत्रान्तराया:॥४॥ पञ्च-नव-द्व्यष्टा-विंशति-चतुद्र्वि-चत्वारिंशद्-द्वि-पञ्च-भेदा यथाक्रमम्॥५॥ मति-श्रुता-वधि-मन:पर्यय-केवलानाम्॥ ६॥ चक्षु-रचक्षु-रवधि-केवलानां निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यान-गृद्धयश्च॥७॥ स-दसद्-वेद्ये॥ ८॥ दर्शन-चारित्र-मोहनीया-कषाय-कषाय-वेदनीयाख्यास्-त्रि-द्वि-नव-षोडशभेदा: सम्यक्त्व-मिथ्यात्व-तदुभयान्य-कषाय-कषायौ-हास्य-रत्यरति-शोक-भय-जुगुप्सा-स्त्री-पुन्नपुंसक -वेदा अनंतानु-बन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलन-विकल्पाश्चैकश: क्रोध-मान-माया-लोभा:॥९॥ नारक-तैर्यग्योन-मानुष-दैवानि॥१०॥ गति-जाति-शरीराङ्गोपाङ्ग-निर्माण-बंधन-संघात-संस्थान-संहनन-स्पर्श-रस-गंध-वर्णानु-पूव्र्यगुरु-लघूपघात-परघाता-तपो-द्योतोच्छ्वास-विहायोगतय: प्रत्येक-शरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म -पर्याप्ति-स्थिरादेय-यश:कीर्ति-सेतराणि तीर्थकरत्वं च॥ ११॥ उच्चैर्नीचैश्च॥१२॥ दान-लाभ-भोगोपभोग-वीर्याणाम्॥ १३॥ आदितस्-तिसृणा-मन्तरायस्य च त्रिंशत्सागरोपम-कोटी-कोट्य: परा स्थिति:॥ १४॥ सप्तति-र्मोहनीयस्य॥ १५॥विंशति-र्नाम-गोत्रयो:॥१६॥ त्रयस्-त्रिंशत्सागरोप -माण्यायुष:॥ १७॥ अपरा द्वादश-मुहूर्ता वेदनीयस्य॥ १८॥ नाम-गोत्रयो-रष्टौ॥ १९॥ शेषाणा-मन्तर्मुहूर्ता:॥ २०॥ विपाकोनुभव:॥ २१॥ स यथानाम॥ २२॥ ततश्च निर्जरा॥ २३॥ नाम-प्रत्यया: सर्वतो योग-विशेषात् सूक्ष्मैक-क्षेत्रा-वगाहस्थिता: सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा:॥२४॥ सद्वेद्य-शुभायुर्नामगोत्राणि पुण्यम्॥ 25॥ अतोन्यत्पापम्॥ २६॥

इति तत्त्वार्थसूत्रे अष्टमोधयाय:॥ ८॥


नवम अध्याय

आस्रव-निरोध: संवर:॥१॥ स गुप्ति-समिति-धर्मा-नुप्रेक्षा-परीषहजयचारित्रै:॥२॥ तपसा निर्जरा च॥३॥ सम्यग्योग-निग्रहो गुप्ति:॥४॥ ईर्याभाषैषणा-दान-निक्षेपोत्सर्गा: समितय:॥५॥उत्तम-क्षमा-मार्दवार्जव-शौच-सत्य-संयम-तपस्त्यागा-किञ्चन्य-ब्रह्मचर्याणि धर्म:॥६॥ अनित्या-शरण-संसारैकत्वान्यत्वा-शुच्यास्रव संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वा-ख्या-तत्वानु-चिन्तन-मनुप्रेक्षा:॥ ७॥ मार्गाच्यवन-निर्जरार्थं परिषोढव्या: परीषहा:॥८॥ क्षुत्पिपासा -शीतोष्ण-दंश-मशक-नाग्न्यारति-स्त्री-चर्या-निषद्या-शय्या-क्रोश-वध-याचना-लाभ-रोग-तृणस्पर्श-मल-सत्कार-पुरस्कार-प्रज्ञाज्ञाना-दर्शनानि॥९॥ सूक्ष्म-साम्पराय -छद्मस्थ-वीत-रागयोश्चतुर्दश॥१०॥ एकादश जिने॥ ११॥ बादरसाम्पराये सर्वे॥१२॥ ज्ञानावरणे प्रज्ञाज्ञाने॥ १३॥ दर्शन-मोहान्तराययोरदर्शना-लाभौ॥१४॥ चारित्र-मोहे नाग्न्या-रति-स्त्री-निषद्या-क्रोश-याचना-सत्कार-पुरस्कारा:॥१५॥ वेदनीये शेषा:॥१६॥ एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशते:॥ १७॥सामायिकच्छेदोपस्थापनापरिहारविशुद्धि-सूक्ष्म साम्पराय-यथाख्यात-मिति चारित्रम्॥ १८॥ अनशनाव-मौदर्य-वृत्तिपरिसंख्यान-रस-परित्याग-विविक्त-शय्यासन -कायक्लेशा बाह्यं तप:॥१९॥ प्रायश्िचत्त-विनय-वैयावृत्त्य -स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरं॥ २०॥ नव-चतुर्दश-पञ्च-द्विभेदा यथाक्रमं प्राग्ध्यानात्॥ २१॥ आलोचना-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्ग-तपश्छेद-परिहारोप-स्थापना:॥२२॥ ज्ञान-दर्शन-चारित्रोपचारा:॥२३॥ आचार्यो - पाध्याय-तपस्वि-शैक्ष्य-ग्लान-गण-कुल-सङ्घ-साधु-मनोज्ञानाम्॥२४॥ वाचना-पृच्छनानु-प्रेक्षाम्नाय धर्मोपदेशा: ॥ २५॥ बाह्याभ्यन्तरोपध्यो: ॥ २६॥ उत्तमसंहननस्यैकाग्र-चिन्ता-निरोधो ध्यान-मान्तर्मुहूर्तात्॥ २७॥ आर्त-रौद्र-धम्र्य-शुक्लानि॥ २८॥ परे मोक्ष-हेतू॥ २९॥ आर्त-ममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार:॥ ३०॥ विपरीतं मनोज्ञस्य॥ ३१॥ वेदनायाश्च॥ ३२॥ निदानं च॥ ३३॥ तदविरत-देशविरत-प्रमत्त-संयतानाम्॥ ३४॥ हिंसानृत-स्तेय-विषय-संरक्षणेभ्यो रौद्र-मविरत-देशविरतयो:॥ ३५॥ आज्ञापाय-विपाक-संस्थान-विचयाय धम्र्यम्॥ ३६॥ शुक्ले चाद्ये पूर्वविद:॥ ३७॥ परे केवलिन:॥ ३८॥ पृथक्त्वैकत्व-वितर्क-सूक्ष्म-क्रिया-प्रति-पाति-व्यु-परत-क्रिया-निवर्तीनि॥ ३९॥ त्र्येक-योग-काय-योगा-योगानाम्॥ ४०॥ एकाश्रये सवितर्क-वीचारे पूर्वे॥ ४१॥ अवीचारं द्वितीयम्॥ ४२॥ वितर्क: श्रुतम् ॥ ४३॥ वीचारोथ-व्यञ्जनयोग- संक्रान्ति:॥४५॥ सम्यग्दृष्ट-श्रावक-विरतानन्त-वियोजक -दर्शनमोह-क्षपकोप-शमकोपशान्त-मोह क्षपक-क्षीण मोह-जिना: क्रमशोसंख्येयगुण-निर्जरा:॥ ४५॥ पुलाक-बकुश-कुशील-निग्र्रन्थ-स्नातका: निग्र्रन्था:॥ ४६॥ संयम-श्रुतप्रतिसेवना-तीर्थ-लिङ्ग-लेश्योपपाद-स्थान-विकल्पत: साध्या:॥ ४७॥

इति तत्त्वार्थसूत्रे नवमोध्याय:॥ ९॥


दशम अध्याय

मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय-क्षयाच्च केवलम्॥ १॥ बन्धहेत्वभाव-निर्जराभ्यां कृत्स्न-कर्म-विप्रमोक्षो मोक्ष:॥ २॥ औपशमिकादि-भव्यत्वानां च॥ ३॥ अन्यत्र केवल-सम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्य:॥ ४॥ तदनन्तर-मूध्र्वं गच्छत्या-लोकान्तात्॥५॥ पूर्व-प्रयोगा-दसङ्गत्वाद्-बन्धच् - छेदात्तथा-गति-परिणामाच्च॥६॥ आविद्ध कुलाल -चक्रवद्-व्यपगतलेपालाम्बु-वदेरण्डबीज-वदग्न शिखावच्च॥ ७॥ धर्मा-स्तिकायाभावात्॥ ८॥ क्षेत्र-काल-गति-लिङ्ग-तीर्थ-चारित्र-प्रत्येकबुद्ध-बोधित-ज्ञाना-वगाहनान्तर-संख्याल्प-बहुत्वत: साध्या:॥ ९॥

इति तत्त्वार्थसूत्रे दशमोध्याय:॥ १॥


अक्षर-मात्र-पद-स्वर-हीनं, व्यञ्जन-संधि-विवर्जित-रेफम्।

साधुभिरत्र मम क्षमितव्यं, को न विमुह्यति शास्त्रसमुद्रे॥ १॥


दशाध्याये परिच्छिन्ने, तत्त्वार्थे पठिते सति।

फलं स्या-दुपवासस्य, भाषितं मुनिपुङ्गवै:॥ २॥


तत्त्वार्थ-सूत्र-कर्तारं, गृद्ध-पिच्छोप-लक्षितम्।

वन्दे गणीन्द्र-संजात-मुमास्वामी-मुनीश्वरम्॥ ३॥