विषपहार स्तोत्र

स्वात्मस्थित: सर्वगत: समस्त-,

व्यापारवेदी विनिवृत्तसङ्ग:।

प्रवृद्धकालोप्यजरो वरेण्य:,

पायादपायात्पुरुष: पुराण:॥ १॥


परैरचिन्त्यं युगभारमेक:,

स्तोतुं वहन्योगिभिरप्यशक्य:।

स्तुत्योद्य मेसौ वृषभो न भानो:,

किमप्रवेशे विशति प्रदीप:॥२॥


तत्त्याज शक्र: शकनाभिमानं,

नाहं त्यजामि स्तवनानुबन्धम्।

स्वल्पेन बोधेन ततोधिकार्थं,

वातायनेनेव निरूपयामि ॥३॥


त्वं विश्वदृश्वा सकलैरदृश्यो,

विद्वानशेषं निखिलैरवेद्य:।

वक्तुं कियान्कीदृश इत्यशक्य:,

स्तुतिस्ततोशक्तिकथा तवास्तु॥ ४॥


व्यापीडितं बालमिवात्मदोषै-

रुल्लाघतां लोकमवापिपस्त्वम्।

हिताहितान्वेषणमान्द्यभाज: ,

सर्वस्य जन्तोरसि बालवैद्य:॥५॥


दाता न हर्ता दिवसं विवस्वा-

नद्यश्व इत्यच्युतदर्शिताश:।

सव्याजमेवं गमयत्यशक्त:,

क्षणेन दत्सेभिमतं नताय॥ ६॥


उपैति भक्त्या सुमुखः सुखानि,

त्वयि स्वभावाद्विमुखश्च दु:खं।

सदावदातद्युतिरेकरूप -

स्तयोस्त्वमादर्श इवावभासि॥ ७॥


अगाधताब्धे: स यत: पयोधिर्,

मेरोश्च तुङ्गा प्रकृति: स यत्र।

द्यावा पृथिव्यो: पृथुता तथैव,

व्याप त्वदीया भुवनान्तराणि॥ ८॥


तवानवस्था परमार्थतत्त्वं,

त्वया न गीत: पुनरागमश्च।

दृष्टं विहाय त्वमदृष्टमैषीर्,

विरुद्धवृत्तोपि समञ्जसस्त्वम्॥ ९॥


स्मर: सुदग्धो भवतैव तस्मिन्,

नुद्धूलितात्मा यदि नाम शम्भु:।

अशेत वृन्दोपहतोपि विष्णु:,

किं गृह्यते येन भवानजाग:॥ १०॥


स नीरजा: स्यादपरोघवान्वा,

तद्दोषकीत्र्यैव न ते गुणित्वं ।

स्वतोम्बुराशेर्महिमा न देव!,

स्तोकापवादेन जलाशयस्य ॥११॥


कर्मस्थितिं जन्तुरनेक भूमिं,

नयत्यमुं सा च परस्परस्य ।

त्वं नेतृभावं हि तयोर्भवाब्धौ,

जिनेन्द्र! नौनाविकयोरिवाख्य:॥१२॥


सुखाय दु:खानि गुणाय दोषान्,

धर्माय पापानि समाचरन्ति ।

तैलाय बाला: सिकतासमूहं,

निपीडयन्ति स्फुटमत्वदीया:॥१३॥


विषापहारं मणिमौषधानि,

मन्त्रं समुद्दिश्य रसायनं च ।

भ्राम्यन्त्यहो न त्वमिति स्मरन्ति,

पर्यायनामानि तवैव तानि ॥१४॥


चित्ते न किञ्चित्कृतवानसि त्वं,

देव: कृतश्चेतसि येन सर्वम् ।

हस्ते कृतं तेन जगद्विचित्रं

सुखेन जीवत्यपि चित्तबाह्य:॥१५॥


त्रिकालतत्त्वं त्वमवैस्त्रिलोकी,

स्वामीतिसंख्यानियतेरमीषाम् ।

बोधाधिपत्यं प्रति नाभविष्यं-,

स्तेन्येपि चेद्वयाप्स्यदमूनपीदम् ॥१६॥


नाकस्य पत्यु: परिकर्म रम्यं,

नागम्यरूपस्य तवोपकारि ।

तस्यैव हेतु: स्वसुखस्य भानो-,

रुद्विभ्रतच्छत्रमिवादरेण ॥१७॥


क्वोपेक्षकस्त्वं क्व सुखोपदेश:

स चेत्किमिच्छा प्रतिकूलवाद:।

क्वासौ क्व वा सर्वजगत्प्रियत्वं,

तन्नो यथातथ्यमवेविचं ते ॥१८॥


तुङ्गात्फलं यत्तदकिंचनाच्च,

प्राप्यं समृद्धान्न धनेश्वरादे:।

निरम्भ - सोप्युच्चतमादिवाद्रेर्,

नैकापि निर्याति धुनी पयोधे:॥१९॥


त्रैलोक्यसेवानियमाय दण्डं,

दध्रे यदिन्द्रो विनयेन तस्य ।

तत्प्रातिहार्यं भवत: कुतस्त्यं,

तत्कर्मयोगाद्यदि वा तवास्तु ॥२०॥


श्रिया परं पश्यति साधु नि:स्व:,

श्रीमान्न कश्चित्कृपणं त्वदन्य:।

यथा प्रकाशस्थितमन्धकार-

स्थायीक्षतेसौ न तथा तम:स्थम्॥ २१॥


स्ववृद्धि - नि:श्वासनिमेषभाजि,

प्रत्यक्षमात्मानुभवेपि मूढ:।

किं चाखिलज्ञेयविवर्तिबोध-,

स्वरूपमध्यक्षमवैति लोक:॥२२॥


तस्यात्मजस्तस्य पितेति देव!,

त्वां येवगायन्ति कुलं प्रकाश्य।

तेद्यापि नन्वाश्मनमित्यवश्यं,

पाणौ कृतं हेम पुनस्त्यजन्ति॥ २३॥


दत्तस्त्रिलोक्यां पटहोभिभूता:,

सुरासुरास्तस्य महान्स लाभ:।

मोहस्य मोहस्त्वयि को विरोद्धु-

र्मूलस्य नाशो बलवद्विरोध:॥ २४॥


मार्गस्त्वयैको ददृशे विमुक्तेश् ,

चतुर्गतीनां गहनं परेण ।

सर्वं मया दृष्टमिति स्मयेन,

त्वं मा कदाचिद्भुजमालुलोक:॥२५॥


स्वर्भानुरर्कस्य हविर्भुजोम्भ:,

कल्पान्तवातोम्बुनिधेर्विघात:।

संसारभोगस्य वियोगभावो,

विपक्षपूर्वाभ्युदयास्त्वदन्ये॥२६॥


अजानतस्त्वां नमत: फलं य-

त्तज्जानतोन्यं न तु देवतेति ।

हरिन्मणिं काचधिया दधानस्,

तं तस्य बुद्ध्या वहतो न रिक्त:॥२७॥


प्रशस्तवाचश्चतुरा: कषायैर्,

दग्धस्य देवव्यवहारमाहु:।

गतस्य दीपस्य हि नन्दितत्वं,

दृष्टं कपालस्य च मङ्गलत्वम्॥ २८॥


नानार्थमेकार्थमदस्त्वदुक्तं ,

हितं वचस्ते निशमय्य वक्तु:।

निर्दोषतां के न विभावयन्ति,

ज्वरेण मुक्त: सुगम: स्वरेण॥ २९॥


न क्वापि वाञ्छा ववृते च वाक्ते,

काले क्व चित्कोपि तथा नियोग:।

न पूरयाम्यम्बुधिमित्युदंशु:,

स्वयं हि शीतद्युतिरभ्युदेति ॥३०॥


गुणा गभीरा: परमा: प्रसन्ना,

बहुप्रकारा बहवस्तवेति।

दृष्टोयमन्त: स्तवनेन तेषां,

गुणो गुणानां किमत: परोस्ति॥ ३१॥


स्तुत्या परं नाभिमतं हि भक्त्या,

स्मृत्या प्रणत्या च ततो भजामि।

स्मरामि देवं प्रणमामि नित्यं,

केनाप्युपायेन फलं हि साध्यम् ॥३२॥


ततस्त्रिलोकीनगराधिदेवं ,

नित्यं परं ज्योतिरनन्तशक्तिम्।

अपुण्यपापं परपुण्यहेतुं,

नमाम्यहं वन्द्यमवन्दितारम्॥३३॥


अशब्दमस्पर्शमरूपगन्धं त्वां,

नीरसं तद्विषयावबोधम् ।

सर्वस्य मातारममेयमन्यैर्,

जिनेन्द्रमस्मार्यमनुस्मरामि ॥३४॥


अगाधमन्यैर्मनसाप्यलंघ्यं ,

निष्किञ्चनं प्रार्थितमर्थवद्भि:।

विश्वस्य पारं तमदृष्टपारं,

पतिं जनानां शरणं व्रजामि॥ ३५॥


त्रैलोक्यदीक्षागुरवे नमस्ते,

यो वर्धमानोपि निजोन्नतोभूत् ।

प्राग्गण्डशैल: पुनरद्रिकल्प:

पश्चान्न मेरु: कुलपर्वतोभूत् ॥३६॥


स्वयं प्रकाशस्य दिवा निशा वा,

न बाध्यता यस्य न बाधकत्वम् ।

न लाघवं गौरवमेकरूपं,

वन्दे विभुं कालकलामतीतम् ॥३७॥


इति स्तुतिं देव विधाय दैन्या-

द्वरं न याचे त्वमुपेक्षकोसि ।

छाया तरुं संश्रयत: स्वत: स्यात्,

कश्छायया याचितयात्मलाभ:॥३८॥


अथास्ति दित्सा यदि वोपरोध-

स्त्वय्येव सक्तां दिश भक्तिबुद्धिम् ।

करिष्यते देव तथा कृपां मे,

को वात्मपोष्ये सुमुखो न सूरि:॥ ३९॥


वितरति विहिता यथाकथञ्चि-

ज्जिन विनताय मनीषितानि भक्ति:।

त्वयि नुतिविषया पुनर्विशेषा-

द्दिशति सुखानि यशो धनंजयं च ॥४०॥