द्रष्टाष्टक स्तोत्र

द्दष्टं जिनेन्द्रभवनं भवतापहारि-

भव्यात्मनां विभव-संभव-भूरिहेतु ।

दुग्धाब्धि-फेन-धवलोज्जल-कूटकोटी-

नद्ध-ध्वज-प्रकर-राजि-विराजमानम् ।।१।।


द्दष्टं जिनेन्द्रभवनं भुवनैकलक्ष्मी-

धामर्द्धिवर्द्धित-महामुनि-सेव्यमानम् ।

विद्याधरामर-वधूजन-मुक्तदिव्य-

पुष्पांजली-प्रकर-शोभित-भूमिभागम् ।।२।।


द्दष्टं जिनेन्द्रभवनं भवनादिवास-

विख्यात-नाक-गणिका-गण-गीयमानम् ।

नानामणि-प्रचय-भासुर-रश्मिजाल-

व्यालीढ-निर्मल-विशाल-गवाक्षजालम् ।।३।।


द्दष्टं जिनेन्द्रभवनं सुर-सिद्ध-यज्ञ-

गन्धर्व-किन्नर-करार्पित-वेणु-वीणा ।

संगीत-मिश्रित-नमस्कृत-धारनादै-

रापूरिताम्बर-तलोरु-दिगन्तरालम् ।।४।।


द्दष्टं जिनेन्द्रभवनं विलसद्विलोल-

मालाकुलालि-ललितालक-विभ्रमाणम् ।

माधुर्यवाद्य-लय-नृत्य-विलासिनीनां-

लीला-चलद्वलय-नूपुर-नाद-रम्यम् ।।५।।


द्दष्टं जिनेन्द्रभवनं मणि-रत्न-हेम-

सारोज्ज्वलैः कलश-चामर-दर्पणाद्यैः ।

सन्मंगलैः सततमष्टशत-प्रभेदै-

र्विभ्राजितं विमल-मौक्तिक-दामशोभम् ।।६।।


द्दष्टं जिनेन्द्रभवनं वरदेवदारु-

कर्पूर-चन्दन-तरुष्क-सुगन्धिधूपैः ।

मेघायमानगगने पवनाभिवात-

चञ्चच्चलद्विमल-केतन-तुंग-शालम् ।।७।।


द्दष्टं जिनेन्द्रभवनं धवलातपत्र-

च्छाया-निमग्न-तनु-यक्षकुमार-वृन्दैः ।

दोधूयमान-सित-चामर-पंक्तिभासं-

भामण्डल-द्युतियुत-प्रतिमाभिरामम् ।।८।।


द्दष्टं जिनेन्द्रभवनं विविधप्रकार-

पुष्पोपहार-रमणीय-सुरत्नभूमिः ।

नित्यं वसन्ततिलकश्रियमादधानं-

सन्मंगलं सकल-चन्द्रमुनीन्द्र-वन्द्यम् ।।९।।


द्दष्टं मयाद्य मणि-काञ्चन-चित्र-तुंग-

सिंहासनादि-जिनबिम्ब-विभूतियुक्तम् ।

चैत्यालयं यदतुलं परिकीर्तितं मे-

सन्मंगलं सकल-चन्द्रमुनीन्द्र-वन्द्यम् ।।१०।।