गणधर वलय स्तोत्र

जिनान् जिताराति-गणान् गरिष्ठान्,

देशावधीन् सर्वपरावधींश्च ।

सत्कोष्ठबीजादि-पदानुसारीन्,

स्तुवे गणेशानपि तद्गुणाप्त्यै ॥१॥


संभिन्न-श्रोत्रान्वित-सन्मुनीन्द्रान् ,

प्रत्येक-सम्बोधित-बुद्धधर्मान् ।

स्वयं प्रबुद्धांश्च विमुक्तिमार्गान् ,

स्तुवे गणेशानपि तद्गुणाप्त्यै ॥२॥


द्विधा मन:पर्यय-चित्प्रयुक्तान् ,

द्वि-पञ्च-सप्त-द्वय-पूर्वसक्तान् ।

अष्टाङ्ग-नैमित्तिक-शादक्षान् ,

स्तुवे गणेशानपि तद्गुणाप्त्यै ॥३॥


विकुर्वाणाख्यद्र्धि-महाप्रभावान्,

विद्याधरांश्चारण-ऋद्धिप्राप्तान्।

प्रज्ञाश्रितान्नित्य-खगामिनश्च,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ४॥


आशीर्विषान् दृष्टिविषान्मुनीन्द्रा-

नुग्राति-दीप्तोत्तमतप्त-तप्तान्।

महातिघोर-प्रतप:प्रसक्तान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ५॥


वंद्यान् सुरैर्घोर-गुणांश्च लोके,

पूज्यान् बुधै-र्घोरपरा-क्रमांश्च।

घोरादि-संसद्गुण-ब्रह्म-युक्तान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ६॥


आमद्र्धि-खेलद्र्धि-प्रजल्लविडृद्धि-

सर्वद्र्धि-प्राप्तांश्च व्यथादिहन्तॄन्।

मनोवच:काय-बलोपयुक्तान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ७॥


सत्क्षीरसर्पिर्मधुरा-मृतद्र्धीन्,

यतीन् वराक्षीण-महानसांश्च।

प्रवर्धमानां-जगत्पूज्यान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ८॥


सिद्धालयान् श्रीमहतोतिवीरान्,

श्रीवर्धमानद्र्धिविबुद्धि-दक्षान्।

सर्वान् मुनीन् मुक्तिवरानृषीन्द्रान्,

स्तुवे गणेशानपि तद्गुणाप्त्यै॥ ९॥


नृसुर-खचर-सेव्या, विश्वष्ठद्र्धिभूषा,

विविध-गुण-समुद्रा, मारमातङ्ग-सिंहा:।

भवजल-निधि-पोता, वन्दिता मे दिशन्तु,

मुनिगणसकला: श्रीसिद्धिदा: सदृषीन्द्रान्॥ १०॥