कल्याण-मंदिररमुदारमवद्यभेदि ,
भीता-भयप्रदमनिन्दितमङ्-धिपद्मम्।
संसार-सागर-निमज्जदशेषजंतु -
पोतायमानमभिनम्य जिनेश्वरस्य॥१॥
यस्य स्वयं सुरगुरुर्गरिमाम्बुराशे:,
स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुम्।
तीर्थेश्वरस्य कमठस्मयधूमकेतोस्
तस्याहमेष किल संस्तवनं करिष्ये॥२॥
सामान्यतोपि तव वर्णयितुं स्वरूप-
मस्मादृशा: कथमधीश भवन्त्यधीशा:।
धृष्टोपि कौशिकशिशुर्यदि वा दिवान्धो
रूपं प्ररूपयति किं किल घर्मरश्मे: ॥३॥
मोहक्षयादनु-भवन्नपि नाथ मत्र्यो
नूनं गुणान्गणयितुं न तव क्षमेत।
कल्पान्तवान्तपयस: प्रकटोपि यस्मान्
मीयेत केन जलधेर्ननु रत्नराशि:॥४॥
अभ्युद्यतोस्मि तव नाथ ! जडाशयोपि
कर्तुं स्तवं लसदसंख्यगुणाकरस्य।
बालोपि किं न निजबाहुयुगं वितत्य
विस्तीर्णतां कथयति स्वधियाम्बुराशे:॥५॥
ये योगिनामपि न यान्ति गुणास्तवेश
वक्तुं कथं भवति तेषु ममावकाश:।
जाता तदेवमसमीक्षितकारितेयं
जल्पन्ति वा निजगिरा ननु पक्षिणोपि॥६॥
आस्तामचिन्त्यमहिमा जिन! संस्तवस्ते
नामापि पाति भवतो भवतो जगन्ति।
तीव्रातपोपहतपान्थजनान्निदाघे
प्रीणाति पद्मसरस: सरसोनिलोपि॥७॥
हृद्वर्तिनि त्वयि विभो शिथिलीभवन्ति
जन्तो: क्षणेन निबिडा अपि कर्मबन्धा:।
सद्यो भुजङ्गममया इव मध्यभाग-
मभ्यागते वनशिखण्डिनि चन्दनस्य॥८॥
मुच्यन्त एव मनुजा: सहसा जिनेन्द्र !
रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेपि।
गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे
चौरैरिवाशु पशव: प्रपलायमानै: ॥९॥
त्वं तारको जिन ! कथं भविनां त एव
त्वामुद्वहन्ति हृदयेन यदुत्तरन्त:।
यद्वा दृतिस्तरति यज्जलमेष नून-
मन्तर्गतस्य मरुत: स किलानुभाव:॥१०॥
यस्मिन् हर-प्रभृतयोपि हतप्रभावा:
सोपि त्वया रतिपति: क्षपित: क्षणेन।
विध्यापिता हुतभुज: पयसाथ येन
पीतं न किं तदपि दुद्र्धरवाडवेन॥११॥
स्वामिन्ननल्पगरिमाणमपि प्रपन्नास्-
त्वां जन्तव: कथमहो हृदये दधाना:।
जन्मोदधिं लघु तरन्त्यतिलाघवेन
चिन्त्यो न हन्त महतां यदि वा प्रभाव:॥१२॥
क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो-
ध्वस्तास्तदा वद कथं किल कर्मचौरा:।
प्लोषत्यमुत्र यदि वा शिशिरापि लोके
नीलद्रुमाणि विपिनानि न किं हिमानी॥१३॥
त्वां योगिनो जिन ! सदा परमात्मरूप
मन्वेषयन्ति हृदयाम्बुजकोशदेशे।
पूतस्य निर्मल-रुचे-र्यदि वा किमन्य
दक्षस्य सम्भवपदं ननु कर्णिकाया:॥१४॥
ध्यानाज्जिनेश ! भवतो भविन: क्षणेन
देहं विहाय परमात्मदशां व्रजन्ति।
तीव्रानलादुपलभावमपास्य लोके
चामीकरत्वमचिरादिव धातुभेदा: ॥ 15॥
अन्त: सदैव जिन ! यस्य विभाव्यसे त्वं
भव्यै: कथं तदपि नाशयसे शरीरम्।
एतत्स्वरूपमथ मध्यविवर्तिनो हि
यद्विग्रहं प्रशमयन्ति महानुभावा:॥१६॥
आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या
ध्यातो जिनेन्द्र ! भवतीह भवत्प्रभाव:।
पानीयमप्यमृत-मित्यनुचिन्त्यमानं
किं नाम नो विषविकारमपाकरोति॥१७॥
त्वामेव वीततमसं परवादिनोपि
नूनं विभो हरिहरादिधिया प्रपन्ना:।
किं काचकामलिभिरीश सितोपि शङ्खो
नो गृह्यते विविधवर्णविपर्ययेण ॥१८॥
धर्मोपदेशसमये सविधानुभावा-
दास्तां जनो भवति ते तरुरप्यशोक:।
अभ्युद्गते दिनपतौ समहीरुहोपि
किं वा विबोधमुपयाति न जीवलोक:॥१९॥
चित्रं विभो ! कथमवाङ्मुखवृन्तमेव
विष्वक्पतत्यविरला सुरपुष्पवृष्टि:।
त्वद्-गोचरे सुमनसां यदि वा मुनीश!
गच्छन्ति नूनमध एव हि बन्धनानि॥२०॥
स्थाने गभीरहृदयोदधिसम्भवाया:
पीयूषतां तव गिर: समुदीरयन्ति।
पीत्वा यत: परमसम्मदसङ्गभाजो
भव्या व्रजन्ति तरसाप्यजरामरत्वम्॥२१॥
स्वामिन्! सुदूरमवनम्य समुत्पतन्तो
मन्ये वदन्ति शुचय: सुरचामरौघा:।
येस्मै नतिं विदधते मुनिपुङ्गवाय
ते नूनमूध्र्वगतय: खलु शुद्धभावा:॥२२॥
श्यामं गभीरगिरमुज्ज्वलहेमरत्न-
सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम्।
आलोकयन्ति रभसेन नदन्तमुच्चैश्-
चामीकराद्रिशिरसीव नवाम्बुवाहम्॥२३॥
उद्गच्छता तव शितिद्युतिमण्डलेन
लुप्तच्छदच्छवि-रशोकतरुर्बभूव ।
सान्निध्यतोपि यदि वा तव वीतराग!
नीरागतां व्रजति को न सचेतनोपि ॥२४॥
भो ! भो ! प्रमादमवधूय भजध्वमेन-
मागत्य निर्वृतिपुरीं प्रति सार्थवाहम्।
एतन्निवेदयति देव जगत्त्रयाय
मन्ये नदन्नभिनभ: सुरदुन्दुभिस्ते॥२५॥
उद्योतितेषु भवता भुवनेषु नाथ!
तारान्वितो विधुरयं विहताधिकार:।
मुक्ताकलाप-कलितोल्लसितातपत्र
व्याजात्त्रिधा धृततनुध्र्रुवमभ्युपेत:॥२६॥
स्वेन प्रपूरितजगत्त्रयपिण्डितेन
कान्तिप्रतापयशसामिव सञ्चयेन।
माणिक्यहेमरजत-प्रविनिर्मितेन
सालत्रयेण भगवन्नभितो विभासि॥२७॥
दिव्यस्रजो जिन नमत्त्रिदशाधिपाना-
मुत्सृज्य रत्नरचितानपि मौलिबन्धान्।
पादौ श्रयन्ति भवतो यदि वापरत्र
त्वत्सङ्गमे सुमनसो न रमन्त एव॥२८॥
त्वं नाथ ! जन्मजलधेर्विपराङ्मुखोपि
यत्तारयस्यसुमतो निजपृष्ठलग्नान्।
युक्तं हि पार्थिवनिपस्य सतस्तवैव
चित्रं विभो ! यदसि कर्मविपाकशून्य:॥२९॥
विश्वेश्वरोपि जनपालक ! दुर्गतस्त्वं
किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश!
अज्ञानवत्यपि सदैव कथञ्चिदेव
ज्ञानं त्वयि स्फुरति विश्वविकासहेतु:॥३०॥
प्राग्भारसम्भृत-नभांसि रजांसि रोषा-
दुत्थापितानि कमठेन शठेन यानि।
छायापि तैस्तव न नाथ हता हताशो
ग्रस्तस्त्वमी-भिरयमेव परं दुरात्मा॥३१॥
यद्गर्जदूर्जित घनौघमदभ्रभीम
भ्रश्यत्तडिन्-मुसल-मांसल-घोरधारम्।
दैत्येन मुक्तमथ दुस्तरवारि दध्रे
तेनैव तस्य जिन! दुस्तरवारिकृत्यम्॥३२॥
ध्वस्तोध्र्वकेश-विकृताकृतिमत्र्यमुण्ड-
प्रालम्बभृद्भयदवक्त्र विनिर्यदग्रि:।
प्रेतव्रज: प्रति भवन्तमपीरितो य:
सोस्याभवत्प्रतिभवं भवदु:खहेतु:॥३३॥
धन्यास्त एव भुवनाधिप ! ये त्रिसन्ध्य-
माराधयन्ति विधिवद् विधुतान्यकृत्या:।
भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशा: ।
पादद्वयं तव विभो! भुवि जन्मभाज:॥३४॥
अस्मिन्नपार-भव- वारिनिधौ मुनीश!
मन्ये न मे श्रवणगोचरतां गतोसि।
आकर्णिते तु तव गोत्रपवित्रमन्त्रे
किं वा विपद्विषधरी सविधं समेति॥३५॥
जन्मान्तरेपि तव पादयुगं न देव!
मन्ये मया महितमीहितदानदक्षम्।
तेनेह जन्मनि मुनीश ! पराभवानां
जातो निकेतनमहं मथिताशयानाम्॥३६॥
नूनं न मोहतिमिरावृतलोचनेन
पूर्वं विभो! सकृदपि प्रविलोकितोसि।
मर्माविधो विधुरयन्ति हि मामनर्था:
प्रोद्यत्प्रबन्धगतय: कथमन्यथैते॥३७॥
आकर्णितोपि महितोपि निरीक्षितोपि
नूनं न चेतसि मया विधृतोसि भक्त्या।
जातोस्मि तेन जनबान्धव! दु:खपात्रम्
यस्मात्क्रया: प्रतिफलन्ति न भावशून्या:॥३८॥
त्वं नाथ ! दु:खिजनवत्सल! हे शरण्य!
कारुण्यपुण्यवसते ! वशिनां वरेण्य!
भक्त्या नते मयि महेश ! दयां विधाय
दु:खाङ्कुरोद्दलनतत्परतां विधेहि ॥३९॥
नि:संख्यसारशरणं शरणं शरण्य-
मासाद्य सादितरिपु-प्रथितावदानम्।
त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो
वन्ध्योस्मि चेद्भुवनपावन! हा हतोस्मि॥४०॥
देवेन्द्रवन्द्य! विदिताखिलवस्तुसार!
संसारतारक ! विभो! भुवनाधिनाथ!
त्रायस्व देव! करुणाहृद ! मां पुनीहि
सीदन्तमद्य भयदव्यसनाम्बुराशे:॥४१॥
यद्यस्ति नाथ ! भवदङ्घ्रसरोरुहाणां
भक्ते: फलं किमपि सन्ततसञ्चताया:।
तन्मे त्वदेकशरणस्य शरण्य! भूया:
स्वामी त्वमेव भुवनेत्र भवान्तरेपि॥४२॥
इत्थंसमाहितधियो विधिवज्जनेन्द्र!
सान्द्रोल्लसत्पुलक-कञ्चुकिताङ्गभागा:।
त्वद्बिम्बनिर्मल मुखाम्बुजबद्धलक्ष्या:
ये संस्तवं तव विभो! रचयन्ति भव्या:॥४३॥
जननयन ‘कुमुदचन्द्र’! प्रभास्वरा: स्वर्गसम्पदो भुक्त्वा।
ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते॥४४॥