महावीराष्टक स्तोत्र

यदीये चैतन्ये मुकुर इव भावाश्चिदचित:,

समं भान्ति ध्रौव्य-व्यय-जनि-लसन्तोन्तरहिता:।

जगत्साक्षी मार्ग-प्रकटन-परो भानुरिव यो,

महावीरस्वामी नयनपथगामी भवतु मे ॥१॥


अताम्रं यच्चक्षु: कमलयुगलं स्पन्द-रहितं,

जनान् कोपापायं प्रकटयति वाभ्यन्तरमपि।

स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला,

महावीरस्वामी नयनपथगामी भवतु मे॥२॥


नमन्नाकेन्द्राली-मुकुटमणि-भा-जाल-जटिलं,

लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम्।

भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि,

महावीरस्वामी नयनपथगामी भवतु मे॥३॥


यदर्चा - भावेन प्रमुदित - मना दर्दुर इह,

क्षणादासीत्स्वर्गी गुणगण-समृद्ध: सुख-निधि:।

लभन्ते सद्भक्ता: शिवसुखसमाजं किमु तदा,

महावीरस्वामी नयनपथगामी भवतु मे॥४॥


कनत्स्वर्णाभासोप्यपगत-तनुज्र्ञान-निवहो ,

विचित्रात्माप्येको नृपतिवरसिद्धार्थतनय:।

अजन्मापि श्रीमान् विगतभवरागोद्भुतगतिर्-

महावीरस्वामी नयनपथगामी भवतु मे॥५॥


यदीया वाग्गङ्गा विविधनयकल्लोलविमला,

बृहज्ज्ञानाम्भोभिर्जगति जनतां या स्नपयति।

इदानीमप्येषा बुधजनमरालै: परिचिता,

महावीरस्वामी नयनपथगामी भवतु मे॥६॥


अनिर्वारोद्रेकस् - त्रिभुवनजयी काम-सुभट:,

कुमारावस्थायामपि निजबलाद्येन विजित:।

स्फुरन् नित्यानन्द-प्रशम-पद-राज्याय स जिन:,

महावीरस्वामी नयनपथगामी भवतु मे॥७॥


महामोहातङ्क- प्रशमन- पराकस्मिकभिषग्,

निरापेक्षो बन्धुर्विदित - महिमा मङ्गलकर:।

शरण्य: साधूनां भव - भयभृतामुत्तमगुणो,

महावीरस्वामी नयनपथगामी भवतु मे॥८॥


महावीराष्टकं स्तोत्रं, भक्त्या ‘भागेन्दुना’ कृतम्।

य: पठेच्छृणुयाच्चापि, स याति परमां गतिम्॥९॥