सरस्वती स्तोत्र

सरस्वत्या: प्रसादेन, काव्यं कुर्वन्ति मानवा:।

तस्मान्निश्चलभावेन, पूजनीया सरस्वती ॥१॥


श्रीसर्वज्ञ-मुखोत्पन्ना, भारती बहुभाषिणी।

अज्ञानतिमिरं हन्ति, विद्या बहुविकासनी ॥२॥


सरस्वती मया दृष्टा, दिव्या कमललोचना।

हंसस्कन्धसमारूढ़ा,वीणा-पुस्तकधारिणी॥३॥


प्रथमं भारती नाम, द्वितीयं च सरस्वती।

तृतीयं शारदा देवी, चतुर्थं हंसगामिनी॥४॥


पंचमं विदुषां माता, षष्ठं वागीश्वरि तथा।

कुमारी सप्तमं प्रोक्तं,अष्टमं ब्रह्मचारिणी॥५॥


नवमं च जगन्माता, दशमं ब्राह्मिणी तथा।

एकादशं तु ब्रह्माणी, द्वादशं वरदा भवेत्॥६॥


वाणी त्रयोदशं नाम, भाषाचैव चतुर्दशं।

पंचदशं च श्रुतदेवी, षोडशं गौर्निगद्यते॥७॥


एतानि श्रुतनामानि, प्रातरुत्थाय य: पठेत्।

तस्य संतुष्यति माता, शारदा वरदा भवेत्॥८॥


सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी।

विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा॥९॥