पूजा विधि प्रारंभ

ॐ जय! जय!! जय!!!
नमोस्तु! नमोस्तु!! नमोस्तु!!!
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं ।
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ।।
ॐ ह्रीं अनादिमूलमंत्रेभ्यो नमः ।
(पुष्पांजलि क्षेपण करें)

चत्तारि मंगलं, अरिहंता मंगलं सिद्धा मंगलं,
साहू मंगलं, केवलपण्णत्तो धम्मो मंगलं ।
चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा,
साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमा ।
चत्तरि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि,
सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि,
केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ।। ॐ नमोर्हते स्वाहा
(पुष्पांजलि क्षेपण करें)

अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोपि वा ।
ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते ।।१।।

अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।
यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः ।।२।।

अपराजित-मंत्रोयं, सर्व-विघ्न-विनाशनः ।
मंगलेषु च सर्वेषु, प्रथमं मंलमं मतः ।।३।।

एसो पंच-णमोयारो, सव्व-पावप्पणासणो ।
मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् ।।४।।

अर्हमित्यक्षरं ब्रह्मवाचकं परमेष्ठिनः ।
सिद्धचक्रस्य सद् बीजं सर्वतः प्रणमाम्यहम् ।।५।।

कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् ।
सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् ।।६।।

विघ्नौघाः प्रलयं यान्ति, शाकिनी भूत पन्नगाः ।
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ।।७।।
(पुष्पांजलि क्षेपण करें)

पंच कल्याणक अर्घ्य
उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः ।
धवल-मंगल-गान-रवाकुले जिनगृहे कल्याणकमहं यजे ।।
ॐ ह्रीं श्रीभगवतो गर्भ जन्म तप ज्ञान निर्वाण पंचकल्याणकेभ्योर्घ्यं निर्वपामीति स्वाहा ।।१।।

पंचपरमेष्ठी का अर्घ्य
उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः ।
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाथमहं यजे ।।
ॐ ह्रीं श्रीअर्हंत-सिद्धाचार्योपाध्याय-सर्वसाधुभ्योर्घ्यं निर्वपामीति स्वाहा ।।२।।

श्री जिनसहस्रनाम - अर्घ्य
उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः ।
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाममहं यजे ।।
ॐ ह्रीं श्रीभगवज्जिन अष्टाधिक सहस्रनामेभ्योर्घ्यं निर्वपामीति स्वाहा ।।३।।

पूजा प्रतिज्ञा पाठ
श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम् ।
स्याद्वाद-नायक-मनंत-चतुष्टयार्हम् ।।
श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर ।
जैनेन्द्र-यज्ञ-विधिरेष मयाभ्यधायि ।।१।।

स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय ।
स्वस्ति स्वभाव-महिमोदय-सुस्थिताय ।।
स्वस्ति प्रकाश-सहजोर्ज्जितं दृगंमयाय ।
स्वस्ति प्रसन्न-ललिताद् भुत-वैभवाय ।।२।।

स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय ।
स्वस्ति स्वभाव-परभाव-विभासकाय ।।
स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय ।
स्वस्ति त्रिकाल-सकलायत-विस्तृताय ।।३।।

द्रव्यस्य शुद्धिमधिगम्य यथानुरुपम् ।
भावस्य शुद्धिमधिकामधिगंतुकामः ।।
आलंबनानि विविधान्यवलम्बय वल्गन् ।
भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् ।।४।।

अर्हत्पुराण - पुरुषोत्तम - पावनानि।
वस्तून्यनूनमखिलान्ययमेक एव ।।
अस्मिन् ज्वलद्विमल-केवल-बोधवह्रौ ।
पुण्यं समग्रमहमेकमना जुहोमि ।।५।।

ॐ ह्रीं विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि ।